________________
५४०
बाक्यरचना बोध
धातु
द्यादि
विधज्
शुभज्
जिन्नन्त
सन्नन्त तिबादि द्यादि तिबादि मस्बोंज मज्जयति-ते अममज्जत्-त मिमङ्क्षति अमिमङ्क्षीत् घुणज् घोणयति-ते अजूघुणत्-त जुघोणिषति अजुघोणिषीत्
जुघुणिषति
अजुघुणिषीत् णुदंज् नोदयति-ते अनूनुदत्-त नुनुत्सति अनुनुत्सीत् वेधयति-ते अवीविधत्-त विवेधिषति अविवेधिषीत्
विविधिषति अविविधिषीत् छुपंज् छोपयति-ते ___ अचुच्छुपत्-त चुच्छुप्सति अचुच्छुप्सीत् गुफज् गोफयति-ते अजूगुफत्-त जुगोफिपति अजुगोफिषीत्
जुगुफिषति
अजुगुफिषीत् गुम्फज् गुम्फयति-ते अजुगुम्फत्-त जुगुम्फिपति अजुगुम्फिषीत्
शोभयति-ते अशूशुभत्-त शुशोभिषति अशुशोभिषीत् शुम्भ शुम्भयति-ते अशुशुम्भत्-त शुशुम्भिषति अशुशुम्भिषीत् स्फलज स्फालयति-ते अपिस्फलत्-त पिस्फलिषति अपिस्फलिषीत् स्पृशंज् स्पर्शयति-ते अपिस्पृशत्-त पिस्पृक्षति अपिस्पृक्षीत्
अपस्पर्शत्-त वेशयति-ते अवीविशत्-त विविक्षति
अविविक्षीत् मृशंज् मर्शयति-ते अमीमृशत्-त मिमृक्षति अमिमृक्षीत्
अममर्शत्-त इषज एषयति-ते ऐषिषत्-त एषिषिषति ऐषिषिषीत् मेषयति-ते अमीमिषत्-त मिमिषिषति अमिमिषिषीत्
मिमेषिषति अमिमेषिषीत् कुटज् कोटयति-ते
अच कुटत्-त चुकुटिषति अचुकुटिषीत् नावयति-ते अनूनवत्-त नुनूषति अनुनूषीत् धूज धावयति-ते अदूधुवत्-त दुधूषति-ते अदुधूषीत्, अदुधूषिष्ट कुच कोचयति-ते । अचू कुचत्-त चुकुचिषति ___ अचुकुचिषीत् बुट त्रोटयति-ते अतुत्रुटत्-त । तुत्रुटिषति अतुत्रुटिषीत् स्फुट स्फोटयति-ते अपुस्फुटत्-त पुस्फुटिषति अपुस्फुटिषीत् लुठज् लोठयति-ते अलूलुठत्-त । लुलुठिषति अलुलुठिषीत् पृज् पारयति-ते अपीपरत्-त पिपरिषते अपिपरिषिष्ट लस्जीङ् लज्जयति-ते अललज्जत्-त लिलज्जिषते अलिलज्जिषिष्ट
विशंज्
मिषज्
णूज