________________
परिशिष्ट ३
५२१
भावकर्म
यङन्त
धादि
धादि
तिबादि वल्यते कल्यते सेव्यते काश्यते भाष्यते
अवालि, अवलि अकालि, अकलि असेवि अकाशि अभाषि
तिबादि वावल्यते चाकल्यते सेसेव्यते चाकाश्यते बाभाष्यते
अवावलिष्ट ... अचाकलिष्ट असेसेविष्ट अचाकाशिष्ट अबाभाषिष्ट
ऐषि अहेषि अकासि
जेहेष्यते चाकास्यते
X अजेहेषिष्ट अचाकासिष्ट
ऐहि
एष्यते हेष्यते कास्यते ईहयते गर्हयते द्राह्यते ऊहयते गाहयते
अगर्हि
अद्राहि
जागह यते दाद्राह्यते
अजाहिष्ट अदाद्राहिष्ट
औहि अगाहि
जागाह्यते
अजागाहिष्ट
धुक्ष्यते शिक्ष्यते भिक्ष्यते दीक्ष्यते श्रीयते
अधुक्षि अशिक्षि अभिक्षि अदीक्षि अश्रायि, अश्रयि
दोधुक्ष्यते शेशिक्ष्यते बेभिक्ष्यते देदीक्ष्यते शेश्रीयते
अदोधुक्षिष्ट अशेशिक्षिष्ट अबेभिक्षिष्ट अदेदीक्षिष्ट अशेश्रीयिष्ट
ह्रियते
अहारि
जेह्रीयते
अजेह्रीयिष्ट
भ्रियते
अभारि
बेभ्रीयते
अबेभ्रीयिष्ट
धार्थते
अधारि
देध्रीयते
अदेध्रीयिष्ट
क्रियते
अकारि
चेक्रीयते
अचेक्रीयिष्ट
याच्यते
अयाचि
यायाच्यते
अयायाचिष्ट