________________
४८६
वाक्यरचना बोध
तुबादि
धातु तिबादि यादादि
रौति, रवीति रुयात् रुचङ्
रोचेत
रौतु, रवीतु रोचताम्
दिबादि अरौत् अरोचत
रोचते
रोजयेत्
रोजयतु रुजतु
रुजेत
रुजण् रुजोंज रुटण रुषंच रुषण
रोटतु
रोटेत् रुष्येत् रोषयेत्
रुष्यतु
रोजयति रुजति रोटति रुष्यति रोषयति रोहति रूपयति रायति लक्षयते लक्षयति
रुह
रूपण
रोहेत् रूपयेत् रायेत् लक्षयेत लक्षयेत् लक्षयेत लङ्घत लजेत लपेत्
लक्षङ्ग लक्षण
अरोजयत् अरुजत् अरोटत् अरुष्यत् अरोषयत् अरोहत् अरूपयत् अरायत् अलक्षयत अलक्षयत् अलक्षयत अलङ्घत अलजa अलपत्
रोषयतु रोहतु रूपयतु रायतु लक्षयताम् लक्षयतु लक्षयताम् लङ्घताम् लजताम् लपतु
लक्षयते
लघिङ् लजीङ् लप
लङ्घते लजते लपति
लबिङ्
लभंषङ्
लभते
ललङ्
लषन्
लम्बते लम्बेत
लभेत लालयते लालयेत लषति, लष्यति लषेत्, लष्येत् लषते, लष्यते लषेत, लष्येत लज्जते लज्जेत
लायात लिम्पति लिम्पेत् लिम्पते लिम्पेत लीयते . लीयेत
लम्बताम्
अलम्बत लभताम् अलभत लालयताम् अलालयत लषतु, लष्यतु अलषत्,अलष्यत् लषताम्,लष्यताम् अलषत,अलष्यत लज्जताम् अलज्जत
अलात् लिम्पतु
अलिम्पत् लिम्पताम्
अलिम्पत अलीयत
लस्जी लांक्
लाति
लातु
लिंपन्ज्
लीच्
लीयताम्
लीण्
लीनयतु लोटतु
लुट
लुटि लुण्टण्
लीनयति लोटति लुण्टति लुण्टयति
लीनयेत् लोटेत् लुण्टेत् लुण्टयेत्
अलीनयत् अलोटत् अलुण्टत् अलुण्टयत्
लुण्टतु लुण्टयतु