________________
अगर्दीत्
परिशिष्ट २
४६६ धादि णबादि फ्यादादि तादि स्यत्यादि स्यदादि अखनीत् चखान खन्यात् खनिता खनिष्यति अखनिष्यत अखनिष्ट चख्ने , खनिषीष्ट खनिता खनिष्यते अखनिष्यत अखादीत् चखाद खाद्यात् खादिता खादिष्यति अखादिष्यत् आख्यत् आचख्यौ ख्या (ये) यात् ख्याता ख्यास्यति अख्यास्यत् अजीगणत् गणयांचकार ३ गण्यात् गणयिता गणयिष्यति अगणयिष्यत् अगादीत् जगाद गद्यात् गदिता गदिष्यति अगदिष्यत् अगद्गदीत् गद्गदांचकार गद्गद्यात् गद्गदिता गद्गदिष्यति अगद्गदिष्यत् अगर्जीत् जगर्ज गात् गजिता गजिष्यति अजिष्यत्
जगर्द गर्द यात् गर्दिता गर्दिष्यति अगदिष्यत् अगर्वीत् जगर्व गात् गर्विता गर्विष्यति अगर्विष्यत् अगहिष्ट जगहें गहिषीष्ट गहिता गहिष्यते अहिष्यत अगलीत् जगाल गल्यात् गलिता गलिष्यति अगलिष्यत् अगालीत् अजगवेषत् गवेषयांचकार ३ गवेष्यात् गवेषयिता गवेषयिष्यति अगवेषयिष्यत् अगास्त जगे गासीष्ट गाता गास्यते अगास्यत अगाहिष्ट, अगाढ जगाहे गाहिषीष्ट गाहिता गाहिष्यते अगाहिष्यत अगुञ्जीत् जुगुज गुञ्ज्यात् गुञ्जिता गुञ्जिष्यति अगुञ्जिष्यत् अजुगुप्सिष्ट जुगुप्सांचक्रे ३ जुगुप्सिषीष्ट जुगुप्सिता जुगुप्सिष्यते अजुगुप्सिष्यत अगुम्फीत् जुगुम्फ गुफ्यात् गुम्फिता गुम्फिष्यति अगुम्फिप्यत् अगृधत् जगध गृध्यात् गधिता गधिष्यति अगधिष्यत् अगर्हिष्ट, जगृहे घृक्षीष्ट गर्हिता गहिप्यते अगर्हिष्यत अघृक्षत
गर्हिषीष्ट गर्दा घयते अघयत अगारीत् जगार
गरिता गरिष्यति अगरिष्यत् अगारीत् जगार
गरिता गरिष्यति अगरिष्यत् अगासीत् जगौ गेयात् गाता गास्यति अगास्यत् अजग्रन्थत् ग्रन्थयांचकार ३ ग्रन्थय्यात् ग्रन्थिता ग्रन्थिष्यति अग्रन्थिष्यत् अग्रन्थीत् जग्रन्थ ग्रथ्यात् ग्रन्थिता ग्रन्थिष्यति अग्रन्थिष्यत् अग्रसिष्ट जनसे ग्रसिपीष्ट ग्रसिता ग्रसिष्यते अग्रसिष्यत अग्लासीत् जग्लौ ग्लायात्, ग्लेयात् ग्लाता ग्लास्यति अग्लास्यत् अघटिष्ट जघटे घटिषीष्ट घटिता घटिष्यते अघटिष्यत अघसत् जघास घस्यात् घस्ता घत्स्यति अघत्स्यत्
गीर्यात्