________________
धातुओं की संक्षिप्त रूपावली
धातु
bilim
अटेत्
आटत्
अणतु
अतेत्
आतत्
अन्यात्
अर्कयेत्
मर्च
अर्चतु
मोट–णबादि के रूपों में ३ का अर्थ है चकार, बभूव, मास । धातु के रूप के आगे इनके रूप जुड़ेंगे। आत्मनेपद में चकार के स्थान पर चक्रे होगा।
तिबादि यादादि तुबादि दिबादि अकिङ् अङ्कते अङ्केत अङ्कताम् आङ्कत अघण अघयति अघयेत्
अघयतु आघयत् अञ्जूर अनक्ति
अङ्ग्यात् अनक्तु आनक अट अटति
अटतु अण अणति अणेत्
आणत् अत अतति
अततु अन अनिति
अनितु आनत् अन्धण अन्धयति
अन्धयेत्
अन्धयतु आन्धयत् अयङ् अयते
अयेत
अयताम् आयत अर्कण् अर्कयति
अर्कयतु आर्कयत् अर्चति अर्चेत्
आर्चत् अर्ज अर्जति अर्जेत् अवति अवेत्
अवतु आवत् अशूत् अश्नुते
अश्नुवीत अश्नुताम् आश्नुत असु असूयति असूयेत्
असूयतु आसूयत् मसुच अस्यति अस्येत्
अस्यतु आस्यत् इदि इन्दति
इन्देत्
इन्दतु ऐन्दत् इन्धीङ्
इन्धीत
इन्द्धाम् ऐन्द्ध इरस् इरस्यति इरस्येत् इरस्यतु ऐरस्यत् ईच् ईयते ईयेत
ऐयत ईरयति ईरयेत् ईरयतु ऐरयत् ईर्ष्ण ईर्ण्यति
ईर्प्यतु ऐपत् ईष्टे
ईशीत ईष्टाम् ऐष्ट ईहते ईहेत ईहताम् ऐहत उज्झज् उज्झति उज्झेत्
औज्झत् ऊर्जण ऊर्जयति ऊर्जयेत् ऊर्जयतु और्जयत ऊर्णनक ऊौति ऊर्गुयात् ऊणौतु और्णोत्
अर्जतु
आर्जत्
अव
इन्धे
ईयताम्
ईरण्
ईयेत्
ईशङ्
ईहङ्
उज्झतु