________________
परिशिष्ट २
तादि (१)
तादि (२) स्तरिता स्तरितारौ स्तरितारः प्र० पु० स्तरीता स्तरीतारौ स्तरीतारः स्तरितासे स्तरितासाथे स्तरिताध्वे म० पु० स्तरीतासे स्तरीतासाथे स्तरीताध्वे स्तरिताहे स्तरितास्वहे स्तरितास्महे उ० पु० स्तरीताहे स्तरीतास्वहे स्तरीतास्महे स्यत्यादि (१)
स्यत्यादि (२) स्तरिष्यते स्तरिष्येते स्तरिष्यन्ते प्र० पु० स्तरीष्यते स्तरीष्येते स्तरीष्यन्ते स्तरिष्यसे स्तरिष्येथे स्तरिष्यध्वे म० पु० स्तरीष्यसे स्तरीष्येथे स्तरीष्यध्वे स्तरिष्ये स्तरिष्यावहे स्तरिष्यामहे उ० पु० स्तरीष्ये स्तरीष्यावहे स्तरीष्यामहे स्यदादि (१) अस्तरिष्यत अस्तरिष्येताम् अस्तरिष्यन्त प्र० पु० अस्तरिष्यथा: अस्तरिष्येथाम् अस्तरिष्यध्वम् म० पु० अस्तरिष्ये अस्तरिष्यावहि अस्तरिष्यामहि उ० पु० स्यदादि (२) अस्तरीष्यत अस्तरीष्येताम् अस्तरीष्यन्त प्र० पु० अस्तरीष्यथाः अस्तरीष्येथाम् अस्तरीष्यध्वम् म० पु० अस्तरीष्ये अस्तरीष्यावहि अस्तरीष्यामहि उ० पु०
१२१. मन्थश-विलोडने (मथना) एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि मथ्नाति मथ्नीत: मनन्ति प्र० पु० मथ्नीयात् मथ्नीयाताम् मथ्नीयुः मथ्नासि मथ्नीथः मथ्नीथ म० पु० मथ्नीयाः मथ्नीयातम् मथ्नीयात मथ्नामि मथ्नीवः मथ्नीमः उ० पु० मथ्नीयाम् मथ्नीयाव मथ्नीयाम तुबादि
दिबादि मथ्नातु, मथ्नीतात् मथ्नीताम् मथ्नन्तु प्र० पु० अमथ्नात् अमथ्नीताम् अमथ्नन् मथान, मथ्नीतात् मथ्नीतम् मथ्नीत म० पु० अमथ्ना: अमथ्नीतम् अमथ्नीत मथ्नानि मथ्नाव मथ्नाम उ० पु० अमथ्नाम् अमथ्नीव अमथ्नीम द्यादि
___णबादि अमन्थीत् अमन्थिष्टाम् अमन्थिषुः प्र० पु० ममन्थ ममन्थतुः ममन्युः अमन्थीः अमन्थिष्टम् अमन्थिष्ट म० पु० ममन्थिथ ममन्थथुः ममन्थ अमन्थिषम् अमन्थिष्व अमन्थिष्म उ० पु० ममन्थ ममन्थिव ममन्थिम क्यादादि
- तादि मथ्यात् मथ्यास्ताम् मथ्यासुः प्र० पु० मन्थिता मन्थितारौ मथितारः मथ्याः मथ्यास्तम् मथ्यास्त म० पु० मन्थितासि मन्थितास्थः मन्थितास्थ मथ्यासम् मथ्यास्व मथ्यास्म उ० पु० मन्थितास्मि मन्थितास्वः मन्थितास्मः