________________
परिशिष्ट २
स्यदादि (१)
स्यदादि (२) अस्प्रक्ष्यत् अस्प्रक्ष्यताम् अस्प्रक्ष्यन् प्र० पु० अस्पयत् अस्पर्ध्यताम् अस्पयन अस्प्रक्ष्यः अस्प्रक्ष्यतम् अस्प्रक्ष्यत म० पु० अस्पयः अस्पय॑तम् अस्पऱ्यात अस्प्रक्ष्यम् अस्प्रक्ष्याव अस्प्रक्ष्याम उ० पु० अस्पय॑म् अस्पाव अस्प्राम
११२. विशंज–प्रवेशने (घुसना) एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि विशति विशत: विशन्ति प्र० पु० विशेत् विशेताम् विशेयुः विशसि विशथः विशथ म० पु० विशेः विशेतम् विशेत विशामि विशावः विशामः उ० पु० विशेयम् विशेव विशेम तुबादि
दिबादि विशतु, विशतात् विशताम् विशन्तु प्र० पु० अविशत् अविशताम् अविशन् विश, विशतात् विशतम् विशत म० पु० अविशः अविशतम् अविशत विशानि विशाव विशाम उ० पु० अविशम् अविशाव अविशाम धादि
णबादि अविक्षताम् अविक्षन् प्र० पु० विवेश विविशतु: विविशुः अविक्षः अविक्षतम् अविक्षत म० पु० विवेशिथ विविशथु: विविश
अविक्षाव अविक्षाम उ० पु० विवेश विविशिव विविशिम क्यादादि
तादि विश्यात् विश्यास्ताम् विश्यासुः प्र० पु० वेष्टा वेष्टारौ वेष्टारः विश्याः विश्यास्तम् विश्यास्त म० पु० वेष्टासि वेष्टास्थः वेष्टास्थ विश्यासम् विश्यास्व विश्यास्म उ० पु० वेष्टास्मि वेष्टास्वः वेष्टास्मः स्यत्यादि वेक्ष्यति वेक्ष्यतः वेक्ष्यन्ति प्र० पु० अवेक्ष्यत् अवेक्ष्यताम् अवेक्ष्यन् वेक्ष्यसि वेक्ष्यथः वेक्ष्यथ म० पु० अवेक्ष्यः अवेक्ष्यतम् अवेक्ष्यत वेक्ष्यामि वेक्ष्याव: वेक्ष्यामः उ० पु० अवेक्ष्यम् अवेक्ष्याव अवेक्ष्याम ,
११३. भुजंर्-पालनाभ्यवहारयोः (उभयपदी) पालन करना, खाना
अविक्षत्
अविक्षम्
यादादि
एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि भुनक्ति भुङ्क्तः भुञ्जन्ति प्र० पु. भुङ्ग्यात् भुज्याताम् भुज्युः भुनक्षि भुथः भुथ म० पु० भुञ्ज्याः भुज्यातम् भुज्यात भुनज्मि भुज्वः भुज्म: उ० पु० भुज्याम् भुज्याव . भुञ्ज्याम ..