________________
परिशिष्ट २
४३३
तादि
धादि
णबादि अलेखीत् अलेखिष्टाम् अलेखिषुः प्र० पु० लिलेख लिलिखतुः लिलिखुः अलेखी: अलेखिष्टम् अलेखिष्ट म० पु० लिलेखिथ लिलिखथुः लिलिख अलेखिषम् अलेखिष्व अलेखिष्म उ० पु० लिलेख लिलिखिव लिलिखिम क्यादादि लिख्यात् लिख्यास्ताम् लिख्यासुः प्र० पु० लेखिता लेखितारौ लेखितारः लिख्याः लिख्यास्तम् लिख्यास्त म० पु० लेखितासि लेखितास्थ: लेखितास्थ लिख्यासम् लिख्यास्व लिख्यास्म उ० पु० लेखितास्मि लेखितास्वः लेखितास्मः स्यत्यादि लेखिष्यति लेखिष्यतः लेखिष्यन्ति प्र० पु० लेखिष्यसि लेखिष्यथः लेखिष्यथ लेखिष्यामि लेखिष्यावः लेखिष्यामः उ० पु० स्यदादि अलेखिष्यत् अलेखिष्यताम् अलेखिष्यन् प्र० पु० अलेखिष्यः अलेखिष्यतम् अलेखिष्यत अलेखिष्यम् अलेखिष्याव अलेखिष्याम उ० पु०
११०. कुचज्-संकोचने (संकोच करना)
तुबादि
एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि कुचति कुचतः कुचन्ति प्र० पु० कुचेत् कुचेताम् कुचेयुः कुचसि कुचथः कुचथ म० पु० कुचेः कुचेतम् कुचेत कुचामि कुचावः कुचाम: उ० पु० कुचेयम् कुचेव कुचेम
दिबादि कुचतु, कुचतात् कुचताम् कुचन्तु प्र० पु० अकुचत् अकुचताम् अकुचन् कुच, कुचतात् कुचतम् कुचत म० पु० अकुचः अकुचतम् अकुचत कुचानि कुचाव कुचाम उ० पु० अकुचम् अकुचाव अकुचाम धादि
णबादि अकुचीत् अकुचिष्टाम् अकुचिषुः प्र० पु० चुकोच चुकुचतु चुकुचुः अकुचीः अकुचिष्टम् अकुचिष्ट म० पु० चुकोचिथ चुकुचथुः चुकुच अकुचिषम् अकुचिष्व अकुचिष्म उ० पु० चुकोच, चुकुच चुकुचिव चुकुचिम