________________
परिशिष्ट २
४३१
यादादि
तादि मुच्यात् मुच्यास्ताम् मुच्यासुः प्र० पु० मोक्ता मोक्तारौ मोक्तारः मुच्याः मुच्यास्तम् मुच्यास्त म० पु० मोक्तासि मोक्तास्थः मोक्तास्थ मुच्यासम् मुच्यास्व मुच्यास्म उ० पु० मोक्तास्मि मोक्तास्वः मोक्तास्मः स्यत्यादि
स्यदादि मोक्ष्यति मोक्ष्यतः मोक्ष्यन्ति प्र० पु० अमोक्ष्यत् अमोक्ष्यताम् अमोक्ष्यन् मोक्ष्यसि मोक्ष्यथः मोक्ष्यथ म० पु० अमोक्ष्यः अमोक्ष्यतम् अमोक्ष्यत मोक्ष्यामि मोक्ष्यावः मोक्ष्यामः उ० पु० अमोक्ष्यम् अमोक्ष्याव अमोक्ष्याम
आत्मनेपद
मुञ्चे
III III
णबादि
तिबादि
यादादि मुञ्चते मुञ्चेते मुञ्चन्ते प्र० पु० मुञ्चेत मुञ्चेयाताम् मुञ्चेरन् मुञ्चसे मुञ्चेथे मुञ्चध्वे म० पु० मुञ्चेथाः मुञ्चेयाथाम् मुञ्चेध्वम्
मुञ्चावहे मुञ्चामहे उ० पु० मुञ्चेय मुञ्चेवहि मुञ्चेमहि तुबादि
दिबादि मुञ्चताम् मुञ्चेताम् मुञ्चन्ताम् प्र० पु० अमुञ्चत अमुञ्चेताम् अमुञ्चन्त मुञ्चस्व मुञ्चेथाम् मुञ्चध्वम् म० पु० अमुञ्चथाः अमुञ्चेथाम् अमुञ्चध्वम् मुञ्चै मुञ्चावहै मुञ्चामहै उ० पु० अमुञ्चे अमुञ्चावहि अमुञ्चामहि द्यादि अमुक्त अमुक्षाताम् अमुक्षत प्र० पु० मुमुचे मुमुचाते मुमुचिरे अमुक्थाः अमुक्षाथाम् अमुग्वम्, अमुग्ध्वम् म० पु० मुमुचिषे मुमुचाथे मुमुचिध्वे अमुक्षि अमुक्ष्वहि अमुक्ष्महि उ० पु० मुमुचे मुमुचिवहे मुमुचिमहे क्यादादि
तादि मुक्षीष्ट मुक्षीयास्ताम् मुक्षीरन् प्र० पु० मोक्ता मोक्तारौ मोक्तारः मुक्षीष्ठाः मुक्षीयास्थाम् मुक्षीध्वम् म० पु० मोक्तासे मोक्तासाथे मोक्ताध्वे मुक्षीय मुक्षीवहि मुक्षीवहि उ० पु० मोक्ताहे मोक्तास्वहे मोक्तास्महे स्यत्यादि
स्यदादि मोक्ष्यते मोक्ष्यते मोक्ष्यन्ते प्र० पु० अमोक्ष्यत अमोक्ष्येताम् अमोक्ष्यन्त मोक्ष्यसे मोक्ष्येथे मोक्ष्यध्वे म० पु० अमोक्ष्यथाः अमोक्ष्येथाम् अमोक्ष्यध्वम् मोक्ष्ये मोक्ष्यावहे मोक्ष्यामहे उ० पु० अमोक्ष्ये अमोक्ष्यावहि अमोक्ष्यामहि