________________
परिशिष्ट २
४२३
धादि
णबादि अखित्त अखित्साताम् अखित्सत प्र० पु० चिखिदे चिखिदाते चिखिदिरे अखित्थाः अखित्साथाम् अखिद्ध्वम् म० पु० चिखिदिषे चिखिदाथे चिखिदिध्वे अखित्सि अखित्स्वहि अखित्स्महि उ० पु० चिखिदे चिखिदिवहे चिखिदिमहे क्यादादि
तादि खित्सीष्ट खित्सीयास्ताम् खित्सीरन् प्र० पु० खेत्ता खेत्तारौ खेत्तारः खित्सीष्ठाः खित्सीयास्थाम् खित्सीध्वम् म० पु० खेत्तासे खेत्तासाथे खेत्ताध्वे खित्सीय खित्सीवहि खित्सीमहि उ० पु० खेत्ताहे खेत्तास्वहे खेत्तास्महे स्यत्यादि
स्यदादि खेत्स्यते खेत्स्येते खेत्स्यन्ते प्र० पु० अखेत्स्यत अखेत्स्येताम् अखेत्स्यन्त खेत्स्यसे खेत्स्येथे खेत्स्यध्वे म० पु० अखेत्स्यथाः अखेत्स्येथाम् अखेत्स्यध्वम् खेत्स्ये खेत्स्यावहे खेत्स्यामहे उ० पु० अखेत्स्ये अखेत्स्यावहि अखेत्स्यामहि
१०१. युधंच्-सम्प्रहारे (युद्ध करना) एकवचन द्विवचन बहुवचन
एकवचन द्विवचन बहुवचन तिबादि
यादादि युध्यते युध्येते युध्यन्ते प्र० पु० युध्येत युध्येयाताम् युध्येरन् युध्यसे युध्येथे युध्यध्वे म० पु० युध्येथाः युध्येयाथाम् युध्येध्वम् युध्ये युध्यावहे युध्यामहे उ० पु० युध्येय युध्येवहि युध्येमहि ।
दिबादि युध्यताम् युध्येताम् युध्यन्ताम् प्र० पु० अयुध्यत अयुध्येताम् अयुध्यन्त युध्यस्व युध्येथाम् युध्यध्वम् म० पु० अयुध्यथाः अयुध्येथाम् अयुध्यध्वम् युध्य युध्यावहै युध्यामहै उ० पु० अयुध्ये अयुध्यावहि अयुध्यामहि धादि
णबादि अयुद्ध अयुत्साताम् अयुत्सत प्र० पु० युयुधे युयुधाते युयुधिरे अयुद्धाः अयुत्साथाम् अयुद्ध्वम् म० पु० युयुधिषे युयुधाथे युयुधिध्वे अयुत्सि अयुत्स्वहि अयुत्स्महि उ० पु० युयुधे युयुधिवहे युयुधिमहे क्यादादि
तादि युत्सीष्ट युत्सीयास्ताम् युत्सीरन् प्र० पु० योद्धा योद्धारौ योद्धारः युत्सीष्ठाः युत्सीयाथाम् युत्सीध्वम् म० पु० योद्धासे योद्धासाथे योद्धाध्वे युत्सीय युत्सीवहि युत्सीमहि उ० पु० योद्धाहे योद्धास्वहे योद्धास्महे स्यत्यादि
स्यदादि योत्स्यते योत्स्येते योत्स्यन्ते प्र० पु० अयोत्स्यत अयोत्स्येताम् अयोत्स्यन्त योत्स्यसे योत्स्येथे योत्स्यध्वे म० पु० अयोत्स्यथा: अयोत्स्येथाम् अयोत्स्यध्वम् योत्स्ये योत्स्यावहे योत्स्यामहे उ० पु० अयोत्स्ये अयोत्स्यावहि अयोत्स्यामहि
तुबादि