________________
परिशिष्ट २
४०४
ܟܼ
ܟܼܲܝ ܩܸܪ
जबादि (३)
णबादि (४) आचशे आचक्शाते आवक्शिरे प्र० पु० आचख्शे आचख्शाते आचरिशरे आचक्शिषे आचक्शाथे आवक्शिध्वे म० पु० आचस्थिषे आचख्शाथे आचरिशध्वे आचक्शे आचक्शिवहे आचक्शिमहे उ० पु० आचख्शे आचख्शिवहे आचरिशमहे णबादि (५) आचख्यौ
आचख्यतुः आचख्युः प्र० पु० आचख्यिथ, आचख्याथ आचख्यथुः आचख्य म० पु० आचख्यौ
आचख्यिव आचख्यिम उ० पु० गबादि (६) आचख्ये आचख्याते आचंख्यिरे
प्र० पु० आचख्यिषे आचख्याथे आचख्यिध्वे, पाचख्यिढ्वे म० पु० आचख्ये आचख्यिवहे आचख्यिमहे
उ० पु. णबादि (७) आचचक्षे आचचक्षाते - आचचक्षिरे आचचक्षिषे आचचक्षाथे आचचक्षिध्वे, आचचक्षिढ्वे म० पु० आचचक्षे आचचक्षिवहे आचचक्षिमहे क्यादादि (१) आक्शायात् आक्शायास्ताम् । आक्शायासुः आक्शायाः आक्शायास्तम् आक्शायास्त
म० पु० आक्शायासम् आक्शायास्व आक्शायास्म क्यादादि (२) आख्शायात् आख्शायास्ताम् आख्शायासुः प्र० पु० आख्शायाः आख्शायास्तम् आख्शायास्त आख्शायासम् आख्शायास्व आख्शायास्म क्यादादि (३) आक्शेयात् आक्शेयास्ताम् आक्शेयासुः - प्र. पु० आक्शेयाः आक्शेयास्तम् आक्शेयास्त आक्शेयासम् आक्शेयास्व आक्शेयास्म क्यादादि (४) आख्शेयात् आख्शेयास्ताम् आख्शेयासुः आख्शेयाः आख्शेयास्तम् आख्शेयास्त आख्शेयासम् आख्शेयास्व आख्शेयास्म
ܟ̣ ܟ̣ ܟ̣
उ० पु०
ܩܸܟ ܟܲܝ ܩܸܪ
ܟ̣ ܟ̣ ܟ̣
܂
उ० पु०