________________
परिशिष्ट २
Yo७
प्र० पु०
सुबादि
दिबादि ईट्टाम् ईडाताम् ईडताम् प्र० पु० ऐट्र ऐडाताम् ऐडत ईडिष्व ईडाथाम् ईडिध्वम् म० पु० ऐट्ठाः ऐडाथाम् ऐड्ढ्वम् ईडे ईडावहै ईडामहै उ० पु० ऐडिषि ऐड्वहि ऐड्महि चादि ऐडिष्ट ऐडिषाताम् ऐडिषत
प्र० पु० ऐडिष्ठाः ऐडिपाथाम् ऐड्डिढ्वम् , ऐड्डिध्वम् । ऐडिषि ऐडिष्वहि ऐडिष्महि उ० पु० गबादि (१) ईडाञ्चके ईडाञ्चक्राते ईडाञ्चक्रिरे ईडाञ्चकृषे ईडाञ्चकाथे ईडाञ्चकृढ्वे म० पु० ईडाञ्चक्रे ईडाञ्चकृवहे ईडाञ्चकृमहे उ० पु० बबादि (२)
जबादि (३) ईडाम्बभूव ईडाम्बभूवतुः ईडाम्बभूवुः प्र० पु० ईडामास ईडामासतुः ईडामासुः ईडाम्बभूविथ ईडाम्बभूवथुः ईडाम्बभूव म० पु० ईडामासिथ ईडामासथुः ईडामास ईडाम्बभूव ईडाम्बभूविव ईडाम्बभूविम उ० पु० ईडामास ईडामासिव ईडामासिम पादादि ईडिषीष्ट ईडिषीयास्ताम् ईडिषीरन् प्र० पु० ईडिष्यते ईडिष्येते ईडिष्यन्ते ईडिषीष्ठाः ईडिषीयास्थाम् ईडिषीध्वम् म० पु० ईडिष्यसे ईडिष्येथे ईडिष्यध्वे ईडिषीय ईडिषीवहि ईडिषीमहि उ० पु० ईडिष्ये ईडिष्यावहे ईडिष्यामहे स्वदादि ऐडिष्यत ऐडिष्येताम् ऐडिष्यन्त प्र० पु० रेडिष्यथाः ऐडिष्येथाम् ऐडिष्यध्वम् म० पु० ऐडिष्ये ऐडिष्यावहि ऐडिष्यामहि उ० पु०
६०. बक्षङ्क–व्यक्तायां वाचि (बोलना)
स्यत्यादि
एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि आचप्टे आचक्षाते आचक्षते प्र० पु० आचक्षीत आचक्षीयाताम् आचक्षीरन् पाचक्षे आचक्षाथे आचडढवे म० पु० आचक्षीथाः आचक्षीयाथाम् आचक्षीध्वम् माचक्षे आचक्ष्वहे आचक्ष्महे उ० पु० आचक्षीय आचक्षीवहि आचक्षीमहि