________________
परिशिष्ट २
४०५
गबादि अधिजगे अधिजगाते अधिजगिरे, प्र० पु० अधिजगिषे अधिजगाथे अधिजगिध्वे म० पु० अधिजगे अधिजगिवहे अधिजगिमहे उ० पु० क्यादादि
तादि अध्येषीष्ट अध्येषीयास्ताम् अध्येषीरन् प्र० पु० अध्येता अध्येतारौ अध्येतारः अध्येषीष्ठाः अध्येषीयास्थाम् अध्येषीढ्वम् म० पु० अध्येतासे अध्येतासाथे अध्येताध्वे अध्येषीय अध्येषीवहि अध्येषीमहि उ० पु० अध्येताहे अध्येतास्वहे अध्येतास्महे स्यत्यादि अध्येष्यते अध्येष्येते . अध्येष्यन्ते प्र० पु० अध्येष्यसे अध्येष्येथे अध्येष्यध्वे म० पु० अध्येष्ये अध्येष्यावहे अध्येष्यामहे उ० पु० स्यदादि (१) अध्यगीष्यत अध्यगीष्येताम् अध्यगीष्यन्त प्र० पु० अध्यगीष्यथाः अध्यगीष्येथाम् अध्यगीष्यध्वम् म० पु० अध्यगीष्ये अध्यगीष्यावहि अध्यगीष्यामहि उ० पु० स्यदादि (२) अध्यष्यत अध्यष्येताम् अध्यष्यन्त प्र० पु० अध्यैष्यथाः अध्यष्येथाम् अध्यष्यध्वम् म० पु० अध्यष्ये अध्यष्यावहि अध्यष्यामहि उ० पु०
८८. षङ्क-प्राणिगर्भविमोचने (उत्पन्न होना) एकवचन द्विवचन बहुवचन
एकवचन द्विवचन बहुवचन तिबादि
यादादि सूते सुवाते सुवते प्र० पु० सुवीत सुवीयाताम् सुवीरन् सूषे सुवाथे सूध्वे म० पु० सुवीथाः सुवीयाथाम् सुवीध्वम् सुवे सूवहें सूमहे उ० पु० सुवीय सुवीवहि सुवीमहि
दिबादि - सूताम् सुवाताम् सुवताम् प्र० पु० असूत असुवाताम् असुवत सूष्व सुवाथाम् सूध्वम् म० पु० असूथाः असुवाथाम् असूध्वम् सुवै सुवावहै सुवामहै उ० पु० असुवि असूवहि असूमहि धादि (१) असविष्ट असविषाताम् असविषत प्र० पु० असविष्ठाः असविषाथाम् असविढ्वम्, असविध्वम् म० पु० असविषि असविष्वहि असविष्महि उ० पु०
तुबादि