________________
परिशिष्ट २
३७५
एजेम
तुबादि
एजानि
५६. एज–कम्पने (कम्पित होना) एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि एजति एजतः एजन्ति प्र० पु० एजेत् एजेताम् एजेयुः एजसि एजथः एजथ म० पु० एजेः एजेतम् एजेत एजामि एजाव: एजामः उ० पु० एजेयम् एजेव
दिबादि एजतु, एजतात् एजताम् एजन्तु प्र० पु० ऐजत् ऐजताम् ऐजन् एज, एजतात् एजतम् एजत म० पु० ऐजः ऐजतम् ऐजत
एजाव एजाम उ० पु० ऐजम् ऐजाव ऐजाम बादि ऐजीत् ऐजिष्टाम् ऐजिषुः प्र० पु० ऐजीः ऐजिष्टम् ऐजिष्ट म० पु० ऐजिषम् ऐजिष्व ऐजिष्म उ० पु० गबादि (१) एजाञ्चकार
एजाञ्चक्रतुः एजाञ्चक्रुः प्र० पु० एजाञ्चकर्थ
एजाञ्चक्रथुः एजाञ्चक्र म० पु० एजाञ्चकार, एजाञ्चकर एजाञ्चकृव एजाञ्चकृम णबादि (२)
___णबादि (३) एजाम्बभूव एजाम्बभूवतुः एजाम्बभूवुः प्र. पु. एजामास एजामासतुः एजामासुः एजाम्बभूविथ एजाम्बभूवथुः एजाम्बभूव म. पु. एजामासिथ एजामासथुः एजामास एजाम्बभूव एजाम्बभूविव एजाम्बभूविम उ. पु. एजामास एजामासिव एजामासिम क्यादादि
स्यत्यादि एज्यात् एज्यास्ताम् एज्यासुः प्र० पु० एजिष्यति एजिष्यतः एजिष्यन्ति एज्याः एज्यास्तम् एज्यास्त म० पु० एजिष्यसि एजिष्यथः एजिष्यथ एज्यासम् एज्यास्व एज्यास्म उ० पु० एजिष्यामि एजिष्याव: एजिष्यामः स्यदादि ऐजिष्यत् ऐजिष्यताम् ऐजिष्यन् प्र० पु० ऐजिष्यः ऐजिष्यतम् ऐजिष्यत म० पु० ऐजिष्यम् ऐजिष्याव ऐजिष्याम उ० पु०