________________
परिशिष्ट २
क्यादादि
रज्यात्
रज्याः
रज्यासम् रज्यास्व
स्यत्यादि
तिबादि
रज्यते
तादि
रज्यास्ताम् रज्यासुः प्र० पु० रङ्क्ता
रज्यास्तम्
राज्यसे
ज्ये
रक्ष्यति रक्ष्यतः रक्ष्यन्ति प्र० पु० अरक्ष्यत् अरङ्क्ष्यताम् अरङ्क्ष्यन् रक्ष्यसि रङ्क्ष्यथः रङ्क्ष्यथ म० पु० अरङ्क्ष्यः अरङ्क्ष्यत रक्ष्यामि रक्ष्यावः रक्ष्यामः उ० पु० अरङ्क्ष्यम् अरक्ष्यामः
आत्मनेपद
ज्ये
येथे
ज्यावहे
अरक्ष्यत
अरक्ष्यथाः
अरङ्क्ष्ये
रङ्क्तारौ रङ्क्तारः
रज्यास्त म० पु० रङ्क्तासि रङ्क्तास्थः रङ्क्तास्थ रज्यास्म उ० पु० रङ्क्तास्मि रङ्क्तास्वः रङ्क्तास्मः
स्यदादि
प्र० पु० रज्येत
रज्यन्ते
राज्यध्वे म० पु० रज्यामहे उ० पु०
रज्येथाः
रज्येय
अरङ्क्षाताम् अरङ्क्षत
अरङ्क्षाथाम्
तुबादि
fearfa
रज्यताम् रज्येताम् रज्यन्ताम् प्र० पु० अरज्यत अरज्येताम् अरज्यन्त राज्यस्व रज्येथाम् रज्यध्वम् म० पु० अरज्यथाः अरज्येथाम् अरज्यध्वम् रज्यावहै रज्यामहै पु० उ० अरज्ये अरज्यावहि अरज्यामहि
राज्य
द्यादि
प्र० पु०
अरङ्ग्ढ्वम्, अरङ्ग्ध्वम् म० पु० अरक्ष्महि उ० पु० क्यादादि
अरङ्क्ष्यतम्
अरङ्क्ष्याव
रङ्क्ता रङ्क्तारौ रङ्क्तारः रङ्क्तासे रङ्क्तासाथे रङ्क्त रङ्क्ताहे रङ्क्तास्वहे रक्तास्महे उ० पु० रक्ष्ये
यदाद
३५५
अरङ्क्त
अरङ्क्थाः
अरङ्क्षि अरङ्क्ष्वह
णबादि
ररञ्जे ररञ्जाते ररञ्जिरे प्र० पु० रङ्ङ्क्षीष्ट रङ्ङ्क्षीयास्ताम् रक्षीरन् ररञ्जिषे ररञ्जाथे ररञ्जिध्वे म० पु० रङ्क्षीष्ठाः रङ्क्षीयास्थाम् रङ्क्षीध्वम् ररजे ररञ्जिवहे ररञ्जिमहे उ० पु० रङ्क्षीय रङ्क्षीवहि रङ्क्षीमहि तादि
स्यत्यादि
यादादि
रज्येरन्
रज्येताम् रज्येथाम् रज्येध्वम्
ज्ये
रज्येमहि
प्र० पु० रक्ष्यते रङ्क्ष्येते रक्ष्यन्ते म० पु० रङ्क्ष्यसे रक्ष्येते रक्ष्यध्वे रक्ष्यावहे रक्ष्यामहे
अरङ्क्ष्यन्त
अरङ्क्ष्येताम् अरङ्क्ष्येथाम् अरक्ष्यध्वम्
अक्ष्या
प्र० पु०
म० पु०
अरक्ष्यामहि उ० पु०
•