________________
परिशिष्ट २
३४३
२६. आसङ्क्-उपवेशने (बैठना) एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि .. आस्ते आसाते आसते प्र० पु० आसीत आसीयाताम् आसीरन् आस्से आसाथे आसध्वे म० पु० आसीथाः आसीयाथाम् आसीध्वम् आसे आस्वहे आस्महे उ० पु० आसीय आसीवहि आसीमहि तुबादि
दिबादि आस्ताम् आसाताम् आसताम् प्र. पु० आस्त आसाताम् आसत आस्स्व आसाथाम् आस्ध्वम् म० पु० आस्थाः आसाथाम् आस्ध्वम् आस आसावहै आसामहै उ० पु० आसि आस्वहि आस्महि धादि
णबादि (१) आसिष्ट आसिषाताम् आसिषत प्र० पु० आसाञ्चक्रे आसाञ्चक्राते आसाञ्चक्रिरे आसिष्ठाः आसिषाथाम् आसिध्वम् म० पु० आसाञ्चकृषे आसाञ्चक्राथे आसञ्चकृढ्वे आसिषि आसिष्वहि आसिष्महि उ० पु० आसाञ्चक्रे आसाञ्चकृवहे आसाञ्चकृमहे णबादि (२) आसाम्बभूवे आसाम्बभूवाते आसाम्बभूविरे
प्र० पु० आसाम्बभूविषे आसाम्बभूवाथे आसाम्बभूविढ्वे, आसाम्बभूविध्वे म० पु० आसाम्बभूवे आसाम्बभूविवहे आसाम्बभूविमहे
उ० पु० णबादि (३) आसामासे आसामासाते आसामासिरे प्र० पु० आसामासिषे आसामासाथे आसामासिध्वे म० पु० आसामासे आसामासिवहे आसामासिमहे उ० पु० क्यादादि आसिषीष्ट आसिषीयास्ताम् आसिषीरन् प्र० पु० आसिषीष्ठाः आसिषीयास्थाम् आसिषीध्वम् . म० पु० आसिषीय आसिषीवहि आसिषीमहि उ० पु० तादि
. स्यत्यादि आसिता आसितारौ आसितारः प्र० पु० आसिष्यते आसिष्येते आसिष्यन्ते आसितासे आसितासाथे आसिताध्वे म० पु० आसिष्यसे आसिष्येथे आसिष्यध्वे आसिताहे आसितास्वहे आसितास्महे उ० पु० आसिष्ये आसिष्यावहे आसिष्यामहे
आति