________________
३३२
वाक्यरचना बोक
पेठिथ
णबादि
क्यादादि पपाठ पेठतुः पेठुः प्र० पु० पठ्यात् पठ्यास्ताम् पठ्यासुः
पेठथुः पेठ म० पु० पठ्याः पठ्यास्तम् पठ्यास्त पपाठ, पपठ पेठिव पेठिम उ० पु० पठ्यासम् पठ्यास्व पठ्यास्म तादि
स्यत्यादि पठिता पठितारौ पठितारः प्र० पु० पठिष्यति पठिष्यतः पठिष्यन्ति पठितासि पठितास्थः पठितास्थ म० पु० पठिष्यसि पठिष्यथः पठिष्यथ पठितास्मि पठितास्वः पठितास्मः उ० पु० पठिष्यामि पठिष्यावः पठिष्यामः स्यदादि अपठिष्यत् अपठिष्यताम् अपठिष्यन् प्र० पु० अपठिष्यः अपठिष्यतम् अपठिष्यत म० पु० अपठिष्यम् अपठिष्याव अपठिष्याम उ० पु०
१६. वाछि-इच्छायाम् (इच्छा करना) तिबादि
यादादि वाञ्छति वाञ्छतः वाञ्छन्ति प्र० पु० वाञ्छेत् वाञ्छेताम् वाञ्छेयुः वाञ्छसि वाञ्छथः वाञ्छ्थ म० पु० वाञ्छेः वाञ्छेतम् वाञ्छेत वाञ्छामि वाञ्छावः वाञ्छामः उ० पु. वाञ्छेयम् वाञ्छेव वाञ्छेम तुबादि
दिबादि वाञ्छतु, वाञ्छतात् वाञ्छताम् वाञ्छन्तु प्र० पु० अवाञ्छत् अवाञ्छताम् अवाञ्छन् वाञ्छ, वाञ्छतात् वाञ्छतम् वाञ्छत म० पु० अवाञ्छः अवाञ्छतम् अवाञ्छत. वाञ्छानि वाञ्छाव वाञ्छाम उ० पु० अवाञ्छम् अवाञ्छाव अवाञ्छाम धादि
णबादि अवाञ्छीत् अवाञ्छिष्टाम् अवाञ्छिषुः प्र० पु० ववाञ्छ ववाञ्छतुः ववाञ्छुः अवाञ्छीः अवाञ्छिष्टम् अवाञ्छिष्ट म० पु० ववाञ्छ्थि ववाञ्छ्थुः ववाञ्छ अवाञ्छिषम् अवाञ्छिष्व अवाञ्छिष्म उ० पु० ववाञ्छ ववाञ्छ्वि ववाञ्छिम क्यादादि
तादि वाञ्छ्यात् वाञ्छ्यास्ताम् वाञ्छ्यासुः प्र० पु० वाञ्छिता वाञ्छितारौ वाञ्छितारः वाञ्छ्याः वाञ्छ्यास्तम् वाञ्छ्यास्त म० पु०
वाञ्छितासि वाञ्छितास्थः वाञ्छितास्थ वाञ्छ्यासम् वाञ्छ्यास्व वाञ्छ्यास्म उ० पु० वाञ्छितास्मि
वाञ्छितास्वः वाञ्छितास्मः