________________
परिशिष्ट २
३२६ तुबादि
दिबादि तिष्ठतु, तिष्ठतात् तिष्ठताम् तिष्ठन्तु प्र० पु० अतिष्ठत् अतिष्ठताम् अतिष्ठन् तिष्ठ, तिष्ठतात् तिष्ठतम् तिष्ठत म० पु० अतिष्ठः अतिष्ठतम् अतिष्ठत तिष्ठानि तिष्ठाव तिष्ठाम उ० पु. अतिष्ठम् अतिष्ठाव अतिष्ठाम धादि
णबादि अस्थात् अस्थाताम् अस्थुः प्र० पु० तस्थौ तस्थतुः तस्थुः अस्थाः अस्थातम् अस्थात म० पु० तस्थिथ, तस्थाथ तस्थथुः तस्थ अस्थाम् अस्थाव अस्थाम उ० पु० तस्थौ तस्थिव तस्थिम क्यादादि
तादि स्थेयात् स्थेयास्ताम् स्थेयासुः प्र० पु० स्थाता स्थातारौ स्थातारः स्थेयाः स्थेयास्तम् स्थेयास्त म० पु० स्थातासि स्थातास्थः स्थातास्थ स्थेयासम् स्थेयास्व स्थेयास्म उ० पु० स्थातास्मि स्थातास्व: स्थातास्मः स्यत्यादि
स्यदादि स्थास्यति स्थास्यतः स्थास्यन्ति प्र० पु० अस्थास्यत् अस्थास्याताम् अस्थास्यन् स्थास्यसि स्थास्यथः स्थास्यथ म० पु० अस्थास्यः अस्थास्यतम् अस्थास्यत स्थास्यामि स्थास्यामः स्थास्यावः उ० पु० अस्थास्यम् अस्थास्याव अस्थास्याम
१२. धेट-पाने (पीना) तिबादि
यादादि धयति ___धयतः धयन्ति प्र० पु. धयेत् धयेताम् धयेयुः धयसि धयथः धयथ म० पु० धयेः धयेतम् धयेत
धयावः धयामः उ० पु० धयेयम् धयेव धयेम तुबादि
दिबादि धयतु, धयतात् धयताम् धयन्तु प्र० पु० अधयत् अधयताम् अधयन् धय, धयतात् धयतम् धयत म० पु० अधयः अधयतम् अधयत धयानि धयाव धयाम उ० पु० अधयम् अधयाव अधयाम धादि (१)
द्यादि (२) अदधत् अदधताम अदधन् प्र० पु० अधात् अधाताम् अधुः अदधः अदधतम्
अदधत म० पु० अधाः अधातम् अधात अदधम् अदधाव अदधाम उ० पु० अधाम् अधाव
बादि अधासीत् अधासिष्टाम् अधासिषुः प्र० पु० दधौ दधतुः दधुः अधासीः अधासिष्टम् अधासिष्ट म० पु० दधिथ, दधाथ दधथुः दध अधासिषम् अधासिष्व अधासिष्म उ० पु० दधौ दधिव दधिम
धयामि
अधाम