________________
परिशिष्ट २
३०६
भडिङ् भण
शब्दे
x ५१६,५४६ सं ४८०,५१०,५४७,५७६ सं . ४८० ४ ५१४,५४८
भल
भष
भांक भाषङ्
परिभाषणे बातचीत करना
शब्द करना संतर्जने तिरस्कार करना भर्त्सने, कुत्सित- भर्त्सना करना, शब्दकरणे कुत्ते का भौंकना दीप्तौ शोभित होना व्याक्तायां वाचि कहना दीप्तौ चमकना याञ्चायाम् मांगना विदारणे तोडना चिकित्सायाम् चिकित्सा करना
डरना पालनाभ्यवहारयोः पालना, खाना सत्तायाम्
भासृङ् भिक्षङ भिदन् भिषज्
भीक
भये
भुजंर
x
सजाना पोषण करना पोषण करना भ्रष्ट होना भ्रष्ट होना भ्रष्ट होना नष्ट होना चलना
सं ४८०,५२४,५५१,५७६ सं ४८०,५२०,५५०,५७६ सं ४८०,५७६
४८०,५२०,५५०,५७६ वि ३६०,५४२,५५७,५७६ सं ४८० वि ३४८,५२८,५७६ वि ५७६ वि ३२०,४६८,५०१,५०३,
५०४,५०८,५४६,५७६ वि ३७८,५१४,५४८,५७६ सं ४८०,५२०,५५०,५७६ वि ४१८,५७६ x ५५४ x ४८०,५३२,५५४ x ५३४,५५४ वि ३८७,५२२,५५१ सं ४८०,५२४,५५१,५७६ सं ४८०,५३२,५५४,५७६
५३८,५५५,५७६ सं ४८० सं ४८०
४८०,५२२,५५० सं ४८० सं ४८० सं ४८० सं ५२४,५५१ सं ४८२,५३२,५५४,५७६
भृशुच
भ्रंशुच
x
भ्रंसुङ
भ्रम
अलंकारे भरणे पोषणे च अध: पतने अध: पतने अध: पतने अवस्र सने चलने अनवस्थाने पाके दीप्तौ दीप्तौ भक्षणे दीप्तो भूषायाम् विलोडने हर्षग्लेपनयोः
घूमना
x
भूनना चमकना
चमकना
4.
भ्रमुच भ्रस्जंन्ज् भ्राज़ भ्राशृङ् भ्लक्षन् भलाशृङ् मडि मथे मदी मदीच्
खाना
चमकना सजाना मथना प्रसन्न होना प्रसन्न होना