________________
परिशिष्ट २
गुधच गुपङ् गुपच
गुपू
गुफज् गुम्फ
गुहून्
4.
गृधूच गृहूङ गज
गश
4.
4.
4.
ग्रन्थण ग्रन्थ
ग्रसुङ
EEEEEEEEEEEEEEEEEEEEEEE:
उपादाने
ग्रहनश् ग्लैं घटङ् घटषक घस्लं
परिवेष्टने वेष्टित करना x ५३०,५५३ गोपनकुत्सनयोः निंदा करना सं ४६८,५१८,५४६,५६४ व्याकुलत्वे आकुलव्याकुल होना x ५३२ रक्षणे रक्षा करना वि ३८२,५१२,५४७,५६४ ग्रन्थने गूंथना
x ५४०,५५६ ग्रन्थने गूंथना
सं ४६८,५४०,५५६,५६४ सवरणे छिपाना
वि ३६०,५६४ अभिकांक्षायाम् लोलुपता रखना सं ४६८,५३०,५५३ कुत्सने निंदा करना सं ४६८ निगरणे निगलना
सं ४६८,५३८,५५६,५६४ शब्दे कहना
सं ४६० शब्दे गाना
४६८,५०८,५४६,५६४ संदर्भ बांधना
सं ४६८ संदर्भ बांधना
सं ४६८,५६४ अदने खाना
सं ४६८,५६४ ग्रहण करना वि ३६५,५४४,५५७,५६४ हर्षक्षये खिन्न होना सं ४६८,५६४ संघाते मिलाना
सं ४६८ चेष्टायां चेष्टा करना x ५६४ अदने खाना
सं ४६८ भ्रमणे चक्कर खाना
५१६,५४६ भ्रमणे
चक्कर खाना x ५४०,५५६ शब्दे घोषणा करना
x ५१४,५४८ भ्रमणे चक्कर खाना x ५६४ संघर्षे घर्षण करना सं ४७०,५१४,५४८,५६४ गन्धोपादाने सूंघना
वि ३२१,५०८,५६४ तृप्तिप्रतिघातयोः तृप्त होना, घात करना x ५१६ दीप्तौ दीप्त होना वि ४००,५६४ व्यक्तायां वाचि कहना
वि ४०७,५२६,५५२,५६६ कोपे कुपित होना सं ४७० याचने मांगना
सं ४७० अदने खाना
सं ४७०,५६६ भक्षणे गतौ खाना, जाना सं ४७०,५१२,५४७,५६६
घुणज्
घूर्णज्
घ्रां
चक चकासृक् चक्षङ्क् चडिङ्
चतेन्
घमु
चर