________________
२४८
वाक्यरचना बोध
कहां सोये थे ? वर्षा कब हुई ? रमा उससे क्यों डरी ? महेन्द्र ने दूध नहीं पिया । कान्ता ने रोटी नहीं खाई । बच्चा क्यों रोता था ?
अभ्यास
१. हिंदी में अनुवाद करो—
मया एष पाठः उत्तराध्ययन सूत्रादुद्धृतः । मया उद्धृतः पाठः समीचीनो ऽस्ति । संघसंघटन प्रणाली श्रीमद् भिक्षुस्वामिना कामं परिष्कृता । श्रीतुलसीगणिना परिष्कृता पठनप्रणालिः समस्ति महत्युपयोगिनी । मघवागणिना उप्तं संस्कृतबीजं कालुहृदये शतधा अंकुरितम् । रामः किं पुस्तकं पठितवान् ? विमला एतद् कार्यं कदा कृतवती ? उपस्थितो गुरुं शिष्य : । उपस्थितो गुरुः शिष्येण । उपस्थितं शिष्येण । २. विशेषण के रूप में क्त प्रत्यय का प्रयोग करो
आहता, अश्रितम्, अभिहितः, रुदितम्, जागृतम् । ३. अर्धक्रिया के रूप में क्त प्रत्यय का प्रयोग करो
प्रणतम्, गताः, उक्तः, पृष्टम् I
४. निम्नलिखित धातुओं के क्त, क्तवतु, प्रत्ययों के रूप बताओनिष्वदा, क्लिश्, छिद्, पच्, प्याय, तृ, मुर्च्छा पृ, वि + दा, प्रदा,
धा ।