________________
૨૪૬
वाक्यरचना बोध
युतवान् । भू-भूतः, भूतवान् ।
नियम ६३६-(वेटोपतः ४।३।६१) पत् धातु को छोडकर वेट् धातु (जिस धातु को इट् विकल्प से होता हो) एक स्वरवाली हो तो इट् नहीं होता। रधू-रद्धः, रद्धवान् । गुहू-गूढः, गूढवान् । शमु-शान्तः, शान्तवान् ।
नियम ६४०-(आदितः ४।३।१००) आकार अनुबंध जाने वाली धातुओं से इट नहीं होता । विमिदा-मिन्नः, मिन्नवान् । अिष्विदा-स्विन्नः, स्विन्नवान् ।
नियम ६४१-(पूक्लिशिभ्यो वा ४।३।८४) पूङ् और क्लिश् धातु से विकल्प से इट् होता है। पवितः, पवितवान् । पूतः, पूतवान् । क्लिशितः, क्लिशितवान् । क्लिष्टः, क्लिष्टवान् ।
नियम ६४२-(रदाभ्यां क्तयोस्तस्य मो दस्य च ५।३।७३) र और द अंतवाली धातुओं से आगे क्त और क्तवतु के त को न हो जाता है । धातु के अंत में होने वाले द को भी न हो जाता है । पूर्-पूर्णः, पूर्णवान् । गूरिण -उद्यमे—गूर्णः, गूर्णवान् । भिद्-भिन्नः, भिन्नवान् । छिन्नः, छिन्नवान् ।
नियम ६४३-- (संयोगादेरातो यलवतः ५।३।७४) संयोग आदि और आकार अंतवाली धातुएं यल प्रत्याहारवान् (धातु में य र, ल, व) हो तो क्त के त को न हो जाता है। स्त्य-स्त्यानः, स्त्यानवान् । ग्लैं-ग्लानः, ग्लानवान् ।
नियम ६४४ – (द्वाद्योदितः ५।३।७५) दिबादिगण की दू आदि नव (दू, ष, दी, ची, मी, री, ली, डी, वी,) धातुओं और आकार इत् जाने वाली धातुओं के आगे क्त प्रत्यय के त को न हो जाता है। दूनः, दूनवान् । सूनः, सूनवान् । दीनः, दीनवान् । धीनः, धीनवान् । मीनः, मीनवान् । रीणः, रीणवान् । लीनः, लीनवान् । डीनः, डीनवान् । वीणः, वीणवान् । ओहांकहीनः, हीनवान् । ओप्यायी-पीनः, पीनवान् ।
नियम ६४५-- (क्षशुषिपचिभ्यो मकवाः ५।३।८४) क्त प्रत्यय के त को क्ष से परे म, शुष् से परे क और पच् से परे व आदेश हो जाता है। क्षामः, शुष्कः, पक्वः ।
नियम ६४६- (ऋल्ल्वादेः क्तेश्च ५।३।८२) ऋकार अंतवाली धातु तथा लू आदि धातुओं से आगे क्त, क्तवतु और क्ति प्रत्ययों के त को न हो जाता है। ज़-जीर्णः, जीर्णवान् । त-तीर्णः, तीर्णवान् । लू-लूनः, लूनवान् । धू-धूनः, धूनवान् ।
नियम ६४७-(न ध्याख्यापमुच्छिमदिभ्यः ५।३।८३) ध्या, ख्या, प, मुर्छ, मद् धातुओं से परे क्त के त को न होने वाला नहीं होता है । ध्यात ध्यातवान् । ख्यातः, ख्यातवान् । पूर्तः, पूर्तवान् । मूर्तः, मूर्तवान् । मत्तः, मत्तवान् ।