________________
नामधातु
२०६ अश्व इव आचरति -अश्वति । गर्दभति, राजनति, तोयति, स्रजति । गल्भते क्लीबते, होडते।
नियम ५३४– (क्यङ् ४।१।२१) उपमानवाची कर्ता से आचरण अर्थ में क्यङ् प्रत्यय विकल्प से होता है। अश्वायते, हंसायते, गर्दभायते, गल्भायते, क्लीबायते, होडायते ।
___ नियम ५३.५– (वा सो लोपश्च ४।१।२२) उपमानवाची कर्ता सकारान्त हो तो आचार अर्थ में क्या प्रत्यय विकल्प से होता है और अन्तिम स् का लोप विकल्प से होता है । पयायते, पयस्यते । सरायते, सरस्यते ।
नियम ५३६-(ओजोप्सरस: ४।१।२३) ओजस् और अप्सरस् के स् का लोप नित्य होता है। ओजायते, अप्सरायते ।
_ नियम ५३७--(च्व्यर्थे भृशादेहसस्य ४।१।२४) भृश आदि शब्द च्चि अर्थ में हो तो क्यङ् प्रत्यय विकल्प से होता है और अन्त्य हस का लोप हो जाता है । अभृशो भृशो भवति - भृशायते । चपलायते, पण्डितायते, उन्मनायते, शीघ्रायते, उत्सुकायते।
नियम ५३८-(वाष्पोष्मधूमफेनादुद्वमने ४।१।२८) वाष्प, ऊष्म, धूम, फेन-ये शब्द कर्मरूप में हो तो उद्वमति (निकालना) के अर्थ में क्यङ् प्रत्यय विकल्प से होता है। वाष्पं उ वमति = वाष्पायते । ऊष्मायते, धूमायते, फेनायते ।
नियम ५३६-(सुखादेरनुभवे ४।१।२६) सुख, दुःख, अलीक, कृपण आदि शब्दों से अनुभव अर्थ में क्यङ् प्रत्यय विकल्प से होता है । सुखं अनुभवति - सुखायते । दुःखायते, अलीकायते, कृपणायते ।
नियम ५४०-(तपसः क्यच् ४।१।३१) तप शब्द कर्म रूप में हो तो करण अर्थ में क्यच् प्रत्यय होता है । तपः करोति = तपस्यति ।
नियम ५४१- (जिज् बहुलं करणादिषु ४।१।३७) करण आदि अर्थों में नाम से जिच् प्रत्यय होता है, प्रयोग के अनुसार । मुण्डं करोति -- मुण्डयति छात्रम् । लवणयति सूपम् । पटुमाचष्टे = पटयति । प्रियमाचष्टे -प्रापयति । स्थिरमाचष्टे - स्थापयति । वृक्षं रोपयति = वृक्षयति । कृतं गृह्णाति = कृतयति । रूपं दर्शयति -- रूपयति । शीलेन आचरति == शीलयति ।
प्रयोगवाक्य तोयत्यग्निरपि सजत्यहिरपि व्याघ्रोपि सारङ्गति । व्यालोप्यश्वति पर्वतोप्युपलति क्ष्वेडोपि पीयूषति ।। विघ्नोप्युत्सवति प्रियत्यरिरपि क्रीडातडागत्यपांनाथोपि स्वगृहत्यटव्यपि नृणां शीलप्रभावाद् ध्रुवम् ॥१॥