________________
जिन्नन्त १
१६१
६. गौणकर्ता में कौन सी विभक्ति होती है ? ७. निम्नलिखित धातुओं के बिन प्रत्यय के रूप लिखो___ स्मृ, ष्ठा, पा; त, त्यज्, भण्, खाद्, अर्ज , रुह , लुञ्च । ८. हिंदी में अनुवाद करो
अध्यापकः छात्रेण लेख लेखयति । खलः भृत्येन धनं चोरयति । गुरुः शिष्यं नगरं गमयति । सज्जनः नृपेण दानं दापयति । भूपः दूतेन संदेशं भणयति । अध्यापिका छात्राभिः पाठं पाठयति ।