________________
हाथीगुम्फा-शिलालेख के मूल ब्राह्मीलिपि का देवनागरी रूपान्तरण
- आचार्य श्री विद्यानन्द मुनिराज जी द्वारा प्राप्त (दे. पृ. १७) १. णमो अरहतानं णमो सवसिधानं ऐरेण महाराजेन महामेघवाहनेन चेतिराजवसवधेन पसुथसुभलखनेन
णगुण उपेतेन कलिंगाधिपतिनासिरिखारवेलेन पंदरसवसानि सिरिकडारसरीरवता कीडिता कुमारकीडिका ततो लेखरूपगणनाववहारविधि विसारदेन सवविजावदातेन नववसानि योवराजपसासितं संपुणं चतुवीसतिवसो तदानि वधमानसेसयो वेणाभिविजयो
ततिये ३. कलिंगराजवसे पुरिसयुगे महाराजाभिसेचनं पापुनाति अभिसितमतो च पधमे वसे वातविहतगोपुरपाकारनिवेसनं
पटिसंखारयति कलिंगनगरि खिबीर इसीतालतडागपाडियो च बंधापयति सवूयानपटिसंठपनं च ४. कारयति पणतीसाहि सतसहसेहि पकतियो च रंजयति दितिये च वसे अचितयिता सातकणिं पछिमदिसं
हयगजनररधबहुलं दंडं पठापयति कन्हबेनं गताय च सेनाय वितासिति असिकनगरं ततिये पुन वसे ५. गंधववेदबुधो दपनतगीतवादितसंदसनाहि उसवसमाजा-कारापनाहि च कीडापयति नगरिं तथा चतुथे
वसे विजाधराधिवासं अहतपुर्व कलिंगपुवाराजनिवे .......तं ....... ......वितधि मकुटसविल........ते च
निखितछत ६. भिंगारे हितरतनसपतेये सवाठिकभोजके पादे वंदपयति पंचमे चेदानी वसे नंदराजतिवससत ओघटित
तनसुलियवाटा-पनाडिनगरं पवेस ..........ति सो.........भिसितो च .......सेयं संदसयंतो सबकरवण ७. अनुगह अनेकानि सतसहसानि विसजति पोरजानपदं सतमं च वसं पसासतो वजिरघरवतिघुसितधारिनि
स मतकपद-पुंनोदयत ........... अठमे च वसे महती सेनाय म ...... __घातापयिता राजगह उपपीडपयति एतिना च कंमपदान सनादेन संबतसेने वाहने विपमुचितं मधुर
अपयातो यवनराजडिमित .......... यछति ति ................... पलवभार कमरुखे हयगजरथसह यति सवघरावासपरिवसने अगि ............या सवगहनं च कारयितु बामणानं जति परिहारं ददाति अरहतो ....... व ............... स ...........गीयत ...............मानति राजनिवासं महाविजयपासादं कारयति अठतिसाय सतसहसेहि दसमे च वसे दंडसंधीस ............. मयो भरधवसपठानं महजय ........ कारापयति ..........पयातानं ..............
मनिरतनानि उपलभते ११. पुवराजनिवेसितं पीथुडुं गदभनंगलेन कासयति जनपदभावनं च तेरसवससतकतं मिदति तमिरदेहसंघात
बारसमे च बसे .............सेंहि वितासयति उतरापधराजानो १२. मागधानं च विपुलं भयं जनेतो हथसुगंगीय पाययति मगध च राजानं बहसतिमितं पादे वदापयति
कालिंगजिनं संनिवेस ..........रतनपरिहरेहि अंगमगधवसुं च नयति १३. कतुजथरलखिल गोपुरानि सिंहरानि निवेसयति सतविसिकनं परिहारेहि अभुतमछरियं च हथीनादनं
परिहरहि ............हयहथीरतनमाणिक पंडराजा चेदानि अनेकमतमणिरतनानि आहरपयति इध सत १४. नो वसीकरोति तेरसमे च वसे सुपवतविजयचके कुमारीपवते अरहते पखिणसंसितेहि कायनिसीदियाय
यापूजावकेहि राजभतिनि चिनवतानि वससतानि पूजानुरत उवास ........ रवेलसरिना जीवदेह का
परिखिता १५. सकत-समण-सुविहितानं च सवदिसीनं आनिनं तपसि इसिनं संघयनं अरहतनिसीदिया समीपे पभारे
वराकारसमुथापिताहि अनेकयोजनाहिताहि प................. सिलाहि सिंहपथरात्रि सिधळाय १६. पटलको चतरे य वेडिरियगभे थंभे पतिठापयति पानतरिग सतसहसे .............. मुरियकालवोछिन च
चोयठअंगसतिकं तुरियं उपादयति खेमराजा स वठराजा स भिखुराजा धमराजा पसतो सुनतो
अनुभवतो कलानानि १७. युगविसेसकुसलो सवपासंडपूजको सवदे ................ तनसंकारकारको अपतिहत चकीवाहनबलो
चकधुरो गुतचको पवतचको राजसि वसकुलविननिटो महाविजयो राजा खारवेलसिरि
पाकि