________________
नियुक्तिमाध्यादियुतं कृतान्त
१७
माचार मुख्यं गणभृत्प्रणीतम् ।
यः शोधयित्वा स्वयमेव सम्यक
प्राकाशयत् शासनबद्धरागः ॥ ६ ॥ सूर्यात् पुरात् सिद्धगिरेः सुसब यन्निश्रया जीवनचन्द्र इभ्यः । चकर्ष षटसप्त निधीन्दुवर्षे (१८७६)
'रीषट्क 'पाल बहुसाधुश्राद्धम् ॥७॥ यदाज्ञया पोपटलाल श्रेष्ठी श्रीजामपूर्वान् नगरात् सुपुण्यः । अकर्षयत् सिद्धगिरेः सुसडूध
'परी' युतं वेदनवाङ्कगोऽब्दे (१९७४) ||८|| सुदीर्घकालस्थितये श्रुतस्य शुभापदेशं समवाप्यः वस्य । मनोरमे देव विमानतुल्ये जाते शुभे आगममन्दिरे द्वे ||९|| शत्रुञ्जयाद्रेस्तलहट्टिकायां शिलासमुत्कीर्णकृतान्तमेकम् । द्वैतीयिक सुन्दरताम्रपत्रोत्कीर्णाममं सूरतबन्दिरे च ॥१०॥ अन्यान्यपीत्य सुकृतानि जैन- विम्बप्रतिष्ठाप्रमुखानि सूरिः । विधाय पशून्यनमोऽविर्षे: (२००६)
ध्यानस्थितः सूर्यपुरेऽगमद् धाम् ॥११॥
इति स्तुतः संयमादि-गुणमाणिक्यसागरः । सदा 'जयतु सूरीश आचार्याऽऽनन्दसागरः ॥ १२ ॥