________________
आगमोद्धारकधीकी यह अंतिमप्रस्तावना
वि० सं० २००५ में प्रकाशित उपदेशरत्नाकर-भावार्थमे से उद्धृत
प्रासंगिकम् १ यद्यपि 'जयसिरी'त्यादिपराङ्कितगाथाम् तृतीयभागादिषु पदानां क्वचित् क्वचिद् विपर्यासोऽस्ति परमादिपदस्य समानस्वादत्र समा एकत्र धृताः।।
२ अत्र निर्दिष्टे प्रथमद्वितीये तटे आद्यमध्यमतटनामायां स्वोपाटीकायां विवृते, तृतीयं तु तम्म् अपरतटमामक संस्कृतप्राकृतभाषायुक्तगाथात्मक सुगममिति कृत्वा न तब विवृत ततो विवृतमुपदेशरत्नाकरमादत्य प्राग मुद्रणस्य कृतत्वात् तत्र न तन्मुद्रित, ततस्तृतीयतटस्य मुद्रण नूतनमेव, तदुद्धारार्थमेव कृते प्रस्तुते प्रयत्ने प्राङ्मुद्रितयाः प्रथममध्यमसटयोर्मुद्रण स्वखण्डार्थ ग्रन्थस्य । . ३ अकारादिक्रमे तिसृणामपि तटगतगाथानां विहितो:नुक्रमः, न च प्राङ्मुद्रिते द्वयोरपि मुद्रितयोस्तटयारस्त्यकारादिक्रमः। . ४ अत्र केचित् सरङ्गेष्य शापरपर्यायेषु मूलादर्शापेक्षया या माथास्तासामवसरणायानेऋत्र वृत्तौ धृता गाथाः पराः तासच काश्चिद् विधूता अपि सन्ति । . ५ विवरणपुस्तकेषु तु अंशानां भागास्तरङ्गेति नाम्नाऽऽख्याता: । ६ अत्र त्वकारादिक्रमस्त्रयाणामपि तटानां कृतोऽस्ति।
७ आद्य चत्वारोऽशाः द्वितीये च चत्वारोऽशाः तृतीये तु तंटेऽष्टांशाः; एवं षोडशांशात्मकोऽयं ग्रंथ इति ।...
__ _ आनन्दसागरः ।