SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ २८५ पूज्य आगमाद्धारक-आचार्यप्रवर-श्री आनन्दसागरसूरीश्वर गुण-स्तुतिः प्रवर्त्तमानतीर्थेश वन्दित्वा ज्ञातनन्दनम् । स्तवीमि सूरिराज सद्-गुरुमानन्दसागरम् ॥१॥ देशे मनोहारिणि गूर्जराख्ये श्रीविक्रमाद भूगुणनन्दचन्द्रे (१९३१) । घर्षे पुर कप्पडवञ्जलझ व्यधात् पवित्र निजजन्मना यः ॥२॥ मुन्यब्धिनिध्यजसमे (१८४७) गणीनां जह्वरवारांनिधिसद्गुरूणाम् पादारविन्दे ललनादिसङ्ग हित्वा व्रत यः स्व्यकरोद् युवत्वे ॥३॥ यं वत्सरे, वेदहयाङ्कचन्द्रे (१८७४) सूर्ये पुरे रिपदेन पूज्यम् । व्यभूषयत् सङ्घकृतोत्सवेन गुणोदधिः श्रीकमलाख्यसरिः ॥४॥ वाचं यमानां च परशतानां श्रुनार्थिनी पत्तनमुख्यपुर्यु । पाण्मासिकीः सप्त जिनागमानां यो वाचना अर्पितवाञ् श्रुतशः ॥५॥ नियुक्तिभाप्यादियुत कृतान्त-माचारमुख्य गणभृत्प्रणीतम् । यः शोधयित्वा स्वयमेव सम्यक् प्राकाशयत् शासनबद्धरागः ॥६॥ सूर्यात् पुरात् सिद्धगिरेः सुसङ्घ यन्निधया जीवनचन्द्र इभ्यः । चकर्ष षट्सप्तनिधीन्दुवर्षे (१८७६) रीषटकपाल बहुसाधुधाद्धम् ॥७॥ यदाशया पेपिटलालश्रेष्ठी श्रीजामपूर्वान् नगरात् सुपुण्यः । अकर्षयत् सिद्धगिरेः सुसङ्घ षड्रीयुतं वेदनवाङ्कगोऽब्दे (१८८४) ॥८॥ सुदीर्घकालस्थितये श्रुतस्य शुभोपदेशं समवाप्य यस्य । मनारमे देवविमानतुल्ये जाते शुभे आगममन्दिरे द्वे ॥९॥
SR No.032386
Book TitleAgamdharsuri
Original Sutra AuthorN/A
AuthorKshamasagar
PublisherJain Pustak Prakashak Samstha
Publication Year1973
Total Pages460
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy