________________
२७९
गुरुवर्याष्टकम् ।
प्रणेता- श्रीमाणिक्यसागरसूरीश्वरः प्रभावक ! श्री जिनशासनस्य प्रज्ञानिधे ! संयमशालिमुख्य !। जिनागमोद्धारक ! सूरिवर्य ! श्रीसागरानन्दगुरो ! सुपूज्य ! ।।१।। खगेषु हंसः कुसुमेषु पद्म शक्रः सुरेषु द्रुषु कल्पवृक्षः । यथा तथा साम्पतकालवर्ति-संवेगिषु त्वं गुरुराज ! मुख्यः ॥२॥
(युग्मम् ) अनन्यसाधारणबुद्धिमत्त्व-मुख्यान गुणान् वीक्ष्य मुद दधानः । गुरो ! महान् सूर्य पुरीयसङ्घ-स्त्वां भूषित सूरिपदेन चक्रे ॥३॥ संशोध्य टीकादियुत समस्त जिनागमं शास्त्ररहस्यवेदिन् ! । स्वाध्यायसौकर्य कृते मुनीनां प्रकाशितः मूरिवर! त्वयाऽहो ॥४॥ वीराय वाचं यमवृन्दवन्द्य-पादारविन्दाय जितेन्द्रियाय । रताय मोक्षाध्वनि संयमादौ तुभ्य नमः सूरिपुरस्सराय ॥५॥ जिनागमस्योवृति वाचने च श्रीमालवे चैत्यसमुद्धतिश्च । इत्यादिकार्याणि महत्त्वन्ति त्वत्तः प्रवृत्तानि गुरो ! बहूनि ॥६॥ तोपदेशेन गुरो ! सलाना-राज्याधिपो भूपदिलीपसिंहः । सर्वाष्टमीपर्युषणादिनेषु व्यस्तारयत् स्वाखिलपुर्य हिंसाम् ।।७।।
निर्ग्रन्थमाणिक्य ! गुरो ! गुणाढ्य ! त्वयि प्रतिज्ञा दृढता च धैर्यम् ! व्याख्यानशैली च तथाऽद्वितीया कान्यत्र दृग्गोचरमेति पूज्य ! ॥८॥