________________
२७७
अभाववस्तु तत्र । २८ षष्ठीसूर्योदये संवत्सरोक्तेः । ६ विधान तु सकलतिथि- तास्तिथयः सूर्योदयविषयकम् । २९ माप्नुवन्तः (न्त्यः)। ७ उत्तरे नियता अष्टम्याद्याः इतरस्यां क्रियमाणायाम प्रतिमासम् । ३० अयुक्तेः । ज्ञानपञ्चम्याद्या वार्षिक्यः। ३१ इति अद्यवासरे तस्मिन् आद्यपर्वतिथेः क्षयवृद्धौ दिने चोक्तेः । ९ भोगसमाप्तिमत्यां तदाख्या. अन्यथा मिथ्याव्यपदेशः । १० राधने ।
३२ प्रतितिथि तद्भावापत्तेः। ११ द्वितीयस्याः पूर्वतरा । ३३ समाप्तावपि सार्यम्लौकिका अपि तत्तदाख्या
अक्षीणपर्वणोऽपि पूर्वकमाराधका जन्माष्ट
तदपाताच्च । म्यादिषु ।
३४
भोगाधिकसम्पूर्णताग्रहवतां
प्रतिबन्दी । १३ उदयस्पृष्टाऽपरसूर्योदयान्त पर्व तिथिक्षयवृद्धयोर्वि व्यपदेष्टव्यास्तिथयः । १ पर्ययः 'त्रयोदशीचतुप्रातः प्रत्याख्यानवेलाया- दश्यो'रिति 'त्रयोदशीमारम्भस्तासाम् । २ व्यपदेशाभाव' इति उदयानुसारेण दिवस- 'चतुर्दश्येवेति 'औदयिक्येव्यवहाराः । ३ वेति त्रयोदशीवर्धनएकषष्टेर्भावात् । ४ मित्यस्य चाक्तेः पट्टकआषाढीतः पञ्चाशदुक्तेः । ५ पत्रादिवचनात् ।