________________
२७६
निर्देशेऽहोरात्रिकपौषध- ख्यानभङ्गादि पौषधः तपाब्रह्माऽभिग्रहादिबाधः । १२ पालनाय तृतीय विकल्पः। २० आज्ञामङ्गादयश्च ततः । १३ अन्ये उदयवतीषु सप्तम्या अष्टम्यादि उद्देशवत्या- दिध्वष्टम्यादितिथेः सञ्ज्ञाया राधना ।
१४ अभावे तदाराधनाया नाखण्डा क्षयवृद्धयोः । १५ ।
२१ नोत्तरे मासेोद्देश्यका । १६ किश्च परसूर्योदयं विना कल्याणकादीनि पूर्वा
पूर्वतिथेरेव व्यपदेशा त्तरयोरुक्तिः पर्वाबाधया। १७ युक्तः । चन्द्रकर्मणोः कर्मसूर्य- सप्तम्यादिष्वष्टम्यादि. योदिनमानविश्लेषे तिथिधृति व युक्ता 'क्षये तिथिदिनहानिवृद्धिः। १८ । पूर्वेति प्रघोषात् समग्राया
लौकिकाश्रयणैतिद्यम् । १९ अष्टम्यादित्वव्यपदेशा सूर्योदयवती प्रत्याख्यानवे- युक्तः । लागता वा तिथिरित्यस्य लौकिकलोकोत्तरान्यतरन तावत् कालमाराध्येति पञ्चाङ्गमाश्रयणेऽपि न तत्प्रभृत्याराध्येति पर- विधानादौ संस्कारस्यातिथिसूर्योदयमर्यादयाऽऽराध्ये- वश्यकता । २४ त्यर्थः आये प्रत्याख्याना. तिथ्युद्देशेन विधानोक्तेः । २५ गतविषयताव्याघातः द्वितीये पञ्चाङ्गे उद्दिष्टतिथेवृद्धिहानी अष्टम्याधुद्देश्यकनियम- यतः ।
२६ पालनेऽपि मूलगुणाद्धापत्या. सूर्योदयाभावतद्द्वयव्याप्ती ।