________________
-प्रदीप
می می
کمی
میں میں میں
عمر میں
عرعر عرعر عرعر
[६५६] श्रीसुधर्मगुरोश्च पार्श्वे सततं गत्वा बहुप्रेमतः। दीक्षा चाहती योगशुद्धहृदयाजोयात्स जम्बू गुरुः ११ सुधर्मस्वामिनां पहः, भूषितो येन साधुना। जम्बूस्वामिगुरुः स स्यात्सलकल्याणकृत्सदा ॥१२॥ ऋषभधरिणीपुत्रः, जम्बूनामा महामुनिः । सम्प्राप्तशीलसम्यक्तवः, अभूत्साधुशिरोमणिः १३ षोडशवर्षपर्यन्तं, गृहे स्थित्वा ततः परम् । छद्मस्थे विंशतिज्ञेया वर्षाणां च ततः परम् ॥१४॥ अशीतिवर्षपूर्णायुः परिपाल्य शिवं गतः । तत्प प्रभवः स्वामी, स्थापितः गुरुणा तदा ॥१५॥ आर्यप्रभवस्वामी च, कात्यायनीयगोत्रकः । आर्यशय्यंभवं प्राप्य, ततस्तेऽपि दिवं गताः ॥१६॥ वात्सगोत्रेषु सम्भूतः, आर्यशय्यंभवो मुनिः । यज्ञस्तम्भस्य चाधस्ताद्वीतरागजगद्गुरोः ॥१७॥ शान्तिनाथजिनेन्द्रस्य, वीतरागत्वदर्शिनी । मूर्ति दृष्ट्वा प्रबुद्धोऽसौ, जैनोदोक्षां च लब्धवान् ॥ मनकाख्यस्वपुत्रस्य, शिवाय रचितं महत् । दशवैकालिकाख्यं हि सूत्रं स्वाचारदर्शकम् ॥१६॥