________________
-प्रदीप
[२] यथा देवी समीपे च, अखण्ड पुष्प ढौकनम् । तथैवाजादि जीवानामखण्डत्वं विधीयते ॥३४॥ त्वदर्शनेन भो देवि ! यथा सुखं ममात्मनि । तथैवंचैषु जीवेषु, सुखं शस्वत्प्रजायताम् ॥३५॥ कदाचिदपि तत्कण्ठे, शस्त्राघातो न दीयते । त्वदीय दर्शनेनाऽयं, यथायुरभिजीवताम् ॥३६॥ एवं रीत्याच ये तत्र, देवीस्थाने नयन्तितम् । नीत्वा पशुच जल्पन्ति; ते नराः स्वर्गगामिनः॥३७॥ अहिंसा परमो धर्मः, सर्व शास्त्रेषु विश्रुतः। यत्र जीव दया नास्ति, तत्सर्वं परिवर्जयेत् ॥३८॥ ____ मदिरानिषेधवर्णनम् दोषाणां कारणं मद्य, गुणानांच विनाशकम् । सर्वोन्माद निमित्तंतद, दुःखानांच निदानकम् ॥३६॥ मद्य सच्चित्तहन्तृत्वं, मद्य बुद्धि विनाशकम् । मद्य धर्म विघातित्वं, मयं सुखाप-नोदकम्॥४०॥ मदिरा पान मात्रेण, शरीरमुन्मदायते । मातरं मन्यते पुत्री पुत्री, मातेति जल्पति ॥४१॥ मदिरा-पान ताऽऽधीना गच्छन्तः स्खलनात्पथि ।