________________
[२६]
योग
प्रासादं दृष्टवांस्तत्र, क्रीडां कृत्वातु तैस्सह । नैकविधेन पाशेन, खेलयति स नित्यशः ॥११४॥ पुत्र पौत्रादिकं दृष्ट्वा, ह्यधिकंस प्रमोदभाक् । प्रभावस्तत्र कस्येति, हृदये न विचारणा ॥११॥ तदाऽत्र कोऽपि देवश्च, परीक्षार्थ समागतः। काकरूपं परिगृह्य, स्थितस्तत्र गवाक्षके ॥११६॥ कौं कौमित्येव शब्देन, गत्वाच व्याकुलो कृता। तस्य प्रोड्डायनार्थाय, लोष्टादिकं गवेष्यते ॥११७॥ देव कृतेषु हर्येषु, सुवर्ण निर्मितेषु च । कथं पाषाण खण्डंतत्प्राप्यते क्षेप्तुमिच्छता॥११८॥ चिन्तामणिश्च ग्रन्थिस्थः, स्मृतस्तेन दुरात्मना। गृहीत्वा चिक्षिपे तंच,लात्वा देवोऽपिगच्छति॥११॥ दुग्धादिना प्रहीणन्तत् पश्यति च तडागकम् । चित्त भ्रान्तिः किमुस्वप्न,हृदये तेन चिन्तितम्॥१२०॥ इन्द्र जालादिकं किंवा, सर्व नष्टं च हेलया। किंच तेनैव न ज्ञातम्,चिन्ता रत्नं गतं हहा ॥१२१॥ हा पुत्र ! हे पितस्तस्मि, अल्पिते नैव प्राप्यते । तथा मनुष्य-जन्मादि,गतं सत्प्राप्यते कथम् ॥१२२॥