________________
[४४२]
योगविधूतकर्मक्लेशं च, कृत्वा शिवपदं भजेद् ॥३६६॥ धन्यास्ते पुरुषा ज्ञेया, येषां योगे सदा मनः । सेवित योगमार्गो यः, तैः शिवंप्राप्यतेसुखम्॥३९७ दृष्टिदर्शितरूपेण, प्राणायामो निषेव्यताम् । अन्यमार्गीय सेवातः, भवभ्रमणता भवेत् ॥३६८॥ ईदृशः प्राणयामस्तु, हरिभद्रादि ग्रन्थतः । दर्शितौ मयका तत्र, स्वीय कल्याणहेतवे ॥३६६ तत्र यदि विरुद्ध चेत्, मन्दबुद्धिप्रयोगतः । मिथ्या दुष्कृतताभूयात्,मदीयेति च प्रार्थना ।४००। ॥ इति श्री शास्त्रविशारद जैनाचार्य जगत्पूज्या नेक संस्था संस्थापक ग्रन्थमालादि द्वारा साहित्य प्रचारकानेक विदेशिकजनप्रतिबोधक भ्रमनिवारक पूज्यपादगुरुदेव विश्ववन्ध सूरिचक्र चक्रवर्ति शासनप्रभावक श्रीविजय धर्मसूरीश्वरशिष्येणन्यायतीर्थन्यायविशारदोपाध्याय मङ्गलविजयेन