SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ तृतीयं योगाङ्गमासनाख्यं निरूप्यते सम्मेतशैलतीर्थस्थं, त्रिलोकी वृन्द वन्दितम् ॥ प्रभु श्री पार्श्वदेवेशं, नमामि स्वान्तशुद्धये ॥१॥ आसनानां स्वरूपं च, ध्यानोपयोगी सर्वदा। विनासनं च सद्धयानं, क्रियते नैव योगिभिः ॥२॥ आसनानामनेकानि, विद्यन्ते योगशासने । नामाकृति स्वरूपाणि, निरूपितानि योगतः ॥३॥ पद्मसिद्ध समं चैव, आत्मसंयमभावुकैः । योग्यासने नियोक्तव्यं, ध्यानकत्तु च पौरुषैः ॥४॥ एष त्रयेषु मध्ये च केनचिदासनेन वै। शरीरे स्थिरता येन, जायते तन्निषेव्यताम् ॥५॥ मेरुदण्डसमं चैव, मस्तकं परिकीर्तितम् । ग्रीवा तयोश्च सारल्यं, कर्त्तव्यं सर्वदा मतम् ॥६॥ दृष्टिश्च नासिकाने स्यादथवा च भ्रूमध्यके। २५
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy