________________
४३६
नराणां देवा नरदेवाश्चक्रवर्त्तिन इत्यर्थः, धर्मप्रधाना देवा धर्मदेवा: चारित्रवन्तः, देवानां मध्ये अतिशयवन्तो देवा: देवातिदेवा: अर्हन्त:, भावदेवा देवायुष्काद्यनुभवन्तो वैमानिकादय: ४ इत्यर्थः । __परितारण त्ति वेदोदयप्रतीकारः, तत्र स्त्रीपुंसयो: कायेन परिचारणा मैथुनप्रवृत्ति: कायपरिचारणा ईशानकल्पं यावद्, एवमन्यत्रापि समास:, नवरं स्पर्शेन तदुपरि द्वयोः, रूपेण द्वयोः, शब्देन द्वयोः, मनसा चतुर्पु, ग्रैवेयकादिषु परिचारणैव नास्तीति । साङ्ग्रामिकाणि सङ्ग्रामप्रयोजनानि, एतच्च गन्धर्व-नाट्यानीकयोर्व्यवच्छेदार्थं विशेषणमिति, अनीकाधिपतयः सैन्यमध्ये प्रधाना: पदात्यादय:, एवं पदातीनां पत्तीनां समूहः पादातम्, तदेवानीकं पादातानीकम्, पीठानीकम् अश्वसैन्यम्, पादातानीकाधिपति: पदातिरेवोत्तमः, अश्वराज: प्रधानोऽश्वः, एवमन्येऽपि, दाहिणिल्लाणं ति सनत्कुमार-ब्रह्म-शुक्रा-ऽऽनता-ऽऽरणानाम्, उत्तरिल्लाणं ति माहेन्द्रलान्तक-सहस्रार-प्राणता-ऽच्युतानामिति, इह च दाक्षिणात्या: सौधर्मादयो विषमसङ्ख्या इति विषमसङ्ख्यत्वं शब्दस्य प्रवृत्तिनिमित्तीकृत्य ब्रह्मलोक-शुक्रौ दाक्षिणात्यावुक्तौ, समसङ्ख्यत्वं तु प्रवृत्तिनिमित्तीकृत्य लान्तक-सहस्रारावौत्तराविति, तथा देवेन्द्रस्तवाभिधानप्रकीर्णकश्रुत इव द्वादशानामिन्द्राणां विवक्षणादारणस्येत्याधुक्तमिति सम्भाव्यते, अन्यथा चतुर्पु द्वावेवेन्द्रावत आरणस्येत्याद्यनुपपन्नं स्यादिति ।
[सू० ४०६] पंचविहा पडिहा पन्नत्ता, तंजहा-गतिपडिहा, ठितिपडिहा, बंधणपडिहा, भोगपडिहा, बल-वीरित-पुरिसयार-परक्कमपडिहा ।
इहानन्तरं देवानां वक्तव्यतोक्ता, दुष्टाध्यवसायस्य च प्राणिनस्तद्गति-स्थित्यादिप्रतिघातो भवतीति तन्निरूपणायाह- पंचविहा पडिहेत्यादि सुगमम्, नवरं पडिह त्ति प्राकृतत्वात् उप्पा इत्यादिवत्, प्रतिघात: प्रतिहननमित्यर्थः, तत्र गते: देवगत्यादेः प्रकरणाच्छुभायाः प्रतिघातः, तत्प्राप्तियोग्यत्वे सति विकर्मकरणादप्राप्तिर्गतिप्रतिघात:, प्रव्रज्यादिपरिपालनत: प्राप्तव्यशुभदेवगते रकप्राप्तौ कण्डरीकस्येवेति, तथा स्थिते: शुभदेवगतिप्रायोग्यकर्मणां तथैव प्रतिघात: स्थितिप्रतिघात:, भवति चाध्यवसाय-विशेषात् स्थिते: प्रतिघातः, यदाह-दीहकालठियाओ ह्रस्सकालठियाओ पकरेइ [भगवती० १।१।११]