________________
५९८ इंगालसहस्साइं पविक्खिरमाणाई २ अंतो अंतो झियायंति एवामेव माती मातं कट्ट अंतो अंतो झियाइ । जदि वि त णं अन्ने केति वदंति तं पि त णं माती जाणति 'अहमेसे अभिसंकिज्जामि २' ।
माती णं मातं कट्ट अणालोतितपडिक्कंते कालमासे कालं किच्चा अण्णतरेस देवलोगेसु देवत्ताते उववत्तारो भवंति, तंजहा-नो महिड्डिएसु जाव नो दूरंगतितेसु नो चिरट्ठितीतेसु, से णं तत्थ देवे भवति णो महिड्डिए जाव नो चिरद्वितीते, जा वि त से तत्थ बाहिरब्भंतरिया परिसा भवति सा वि त णं नो आढाति नो परियाणाति णो महरिहेणमासणेणं उवनिमंतेति । भासं पि त से भासमाणस्स जाव चत्तारि पंच देवा अणुत्ता चेव अब्भुटुंति 'मा बहुं देवे ! भासउ २'।
से णं ततो देवलोगाओ आउक्खएणं भवक्खएणं ठितिक्खएणं अणंतरं चयं चइत्ता इहेव माणुस्सए भवे जाइं इमाइं कुलाइं भवंति, तंजहाअंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिद्दकुलाणि वा किवणकुलाणि वा भिक्खागकुलाणि वा तहप्पगारेसु कुलेसु पुमत्ताते पच्चायाति, से णं तत्थ पुमे भवति दुरूवे दुवन्ने दुग्गंधे दुरसे दुफासे अणिढे अकंते अप्पिए अमणुण्णे अमणामे हीणस्सरे दीणस्सरे अणिट्ठस्सरे अकंतस्सरे अपियस्सरे अमणुण्णस्सरे अमणामस्सरे अणाएजवयणपच्चायाते । जा वि त से तत्थ बाहिरब्भंतरिता परिसा भवति सा वि त णं णो आढाति णो परिताणाति नो महरिहेणं आसणेणं उवणिमंतेति, भासं पि त से भासमाणस्स जाव चत्तारि पंच जणा अवुत्ता चेव अब्भुटुंति ‘मा बहुं अजउत्तो ! भासउ २' ।
माती णं मातं कट्ट आलोचितपडिक्कंते कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति, तंजहा-महिड्डिएसु जाव चिरहितीएसु। से णं तत्थ देवे भवति महिड्डिते जाव चिरहितीते हारविरातितवच्छे कडकतुडितथंभितभुते अंगद-कुंडल-मट्टगंडतलकन्नपीढधारी विचित्तहत्थाभरणे