________________
५९६
[सू० ५९५ ] अट्ठविधे जोणिसंगहे पन्नत्ते, तंजहा- अंडगा, पोतगा जाव उब्भिगा, उववातिता १ ।
अंडगा अट्ठगतिता अट्ठागतिता पन्नत्ता, तंजहा - अंडए अंडएसु उववज्जमाणे अंडरहिंतो वा पोततेहिंतो वा जाव उववातितेहिंतो वा उववज्जेज्जा, से चेव णं से अंडते अंडगत्तं विप्पजहमाणे अंडगत्ताते वा पोतगत्ताते वा जाव उववातितत्ताते वा गच्छेज्जा २ |
एवं पोतगा वि ३, जराउजा वि ४, सेसाणं गतीरागती णत्थि । [ टी०] अयं चैवंविधोऽनगारः सर्वप्राणिनां रक्षणक्षमो भवतीति तेषामेव योन्या: सङ्ग्रहं गत्यागती चाह— अट्ठविहेत्यादि सूत्रचतुष्टयं सुगमम्, नवरमौपपातिका देवनारकाः, सेसाणं ति अण्डज-पोतज - जरायुजवर्जितानां रसजादीनां गतिरागतिश्च नास्तीत्यष्टप्रकारेति शेष:, यतो रसजादयो नौपपातिकेषूत्पद्यन्ते, पञ्चेन्द्रियाणामेव तत्रोत्पत्तेः, नाप्यौपपातिका रसजादिषु सर्वेष्वप्युपपद्यन्ते, पञ्चेन्द्रियैकेन्द्रियेष्वेव तेषामुपपत्तेरिति अण्डज-पोतज - जरायुजसूत्राणि त्रीण्येव भवन्तीति ।
[सू० ५९६] जीवा णमट्ठ कम्मपगडीतो चिणिंसु वा चिणंति वा चिणिस्संति वा, तंजहा - णाणावरणिज्जं, दरिसणावरणिज्जं, वेयणिज्जं, मोहणिज्जं, आउयं, नामं, गोत्तं, अंतरातितं ।
नेरइया णं अट्ठ कम्मपगडीओ चिणिसु वा चिणंति वा चिणिस्संति वा एवं चेव । एवं निरंतरं जाव वेमाणियाणं ।
जीवा णमट्ठ कम्मपगडीओ उवचिंणिसु वा ३ एवं चेव । एवंचिण उवचिण बंध उदीर वेय तह णिज्जरा चेव ॥
एते छ चउवीसा दंडगा भाणियव्वा ।
[टी०] अण्डजादयश्च जीवा अष्टविधकर्म्मचयादेर्भवन्तीति चयादीन् षट् क्रियाविशेषान् सामान्यतो नारकादिपदेषु च प्रतिपादयन्नाह - जीवा णमित्यादि, प्रागिव व्याख्येयम्, नवरं चयनं व्याख्यानान्तरेणाऽऽ सकलनम्, उपचयनं परिपोषणम्, बन्धनं निर्मापणम्, उदीरणं करणेनाकृष्य दलिकस्योदये दानम्, वेदनम् अनुभव उदय इत्यर्थः, निर्जरा