________________
पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः ।
४१९
एगाई सत्तंते ठविउं मज्झं च आदिमणुपंतिं । उचियकमेण य सेसे जाण महं सव्वओभदं ॥ [ ] ति, पारणकदिनान्येकोनपञ्चाशदिति १। स्थापना | १ २ ३ ४ ५ ६ ७ । ४ ५ ६ ७ १ २ ३। |
७१ २ ३ ४ ५ ६ । ३ ४ ५ ६ ७ १२। ६७१२ ३ ४ ५ । २ ३ ४ ५ ६ ७१।
५६७१२ ३ ४ । भद्रोत्तरप्रतिमा द्विधा क्षुल्लिका महती च, तत्र आद्या द्वादशादिना विंशान्तेन पञ्चसप्तत्यधिकदिनशतप्रमाणेन तपसा भवति, अस्याः स्थापनोपायगाथापंचाई य नवंते ठविउं ममं तु आदिमणुपंतिं । उचियकमेण य सेसे जाणह भद्दोत्तरं खु९ ॥ [ पारणकदिनानि पञ्चविंशतिरिति २, स्थापना |५
९५ ६ ७८ ६ ७ ८ ९५
८९५६७ महती तु द्वादशादिना चतुर्विंशतितमान्तेन द्विनवत्यधिकदिनशतत्रयमानेन तपसा भवति, तत्र च गाथा
पंचादिगारसंते ठविउं मज्झं तु आइमणुपंतिं ।। उचियकमेण य सेसे महई भद्दोत्तरं जाण ॥ [ ] इति, पारणकदिनान्येकोनपञ्चाशदिति ३ । स्थापना | ५ ६ ७ ८ ९ १० ११
८ ९ १० ११ ५ ६ ७ ११ ५ ६ ७ ८ ९ १०
७ ८ ९ १० ११ ५ ६ १० ११ ५ ६ ७ ८ ९
९ १० ११ ५ ६
७ ८
[सू० ३९३] पंच थावरकाया पन्नत्ता, तंजहा-इंदे थावरकाए, बंभे थावरकाए, सिप्पे थावरकाए, सम्मुती थावरकाए, पाजावच्चे थावरकाए ।