________________
५८०
पिहिताणं केवतितं कालं जोणी संचिट्ठति ? गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं सत्त संवच्छराई, तेण परं जोणी पमिलायति जाव जोणीवोच्छेदे पण्णत्ते १ । [सू० ५७३] बादरआउकाइयाणं उक्कोसेणं सत्त वाससहस्साई ठिती पन्नत्ता
तच्चाए णं वालुयप्पभाते पुढवीते उक्कोसेणं नेरइयाणं सत्त सागरोवमाइं ठिती पण्णत्ता ३ । ___ चउत्थीते णं पंकप्पभाते पुढवीते जहन्नेणं नेरइयाणं सत्त सागरोवमाइं ठिती पन्नत्ता ४ ।
[टी०] अनन्तरं संयमादय उक्तास्ते च जीवविषया इति जीवविशेषान् स्थितित: प्रतिपादयन् सूत्रचतुष्टयमाह- अहेत्यादि सूत्रसिद्धम्, नवरम् अथेति परिप्रश्नार्थ:, भदन्तेति गुर्वामन्त्रणम्, अयसीति अतसी, कुसुंभो लट्टा, रालक: कंगूविशेष:, सन: त्वक्प्रधानो धान्यविशेषः, सर्षपाः सिद्धार्थकाः, मूलकः शाकविशेषः, तस्य बीजानि मूलकबीजानि, ककारलोप-सन्धिभ्यां मूलाबीय त्ति प्रतिपादितमिति, शेषाणां पर्याया लोकरूढितो ज्ञेया इति, यावद्ग्रहणात् ‘मंचाउत्ताणं मालाउत्ताणं ओलित्ताणं लित्ताणं लंछियाणं मुद्दियाणं' ति द्रष्टव्यम्, व्याख्याऽस्य प्रागिवेति, पुनर्यावत्करणात् पविद्धंसइ विद्धंसइ से बीए अबीए भवइ तेण परं' ति दृश्यम् ।
बादरआउकाइयाणं ति, सूक्ष्माणां त्वन्तर्मुहूर्तमेवेति, एवमुत्तरत्रापि विशेषणफलं यथासम्भवं स्वधिया योजनीयम् ।
[सू० ५७४] सक्कस्स णं देविंदस्स देवरन्नो वरुणस्स महारण्णो सत्त अग्गमहिसीतो पन्नत्ताओ ।
ईसाणस्स णं देविंदस्स देवरन्नो सोमस्स महारण्णो सत्त अग्गमहिसीतो पन्नत्ताओ।
ईसाणस्स णं देविंदस्स देवरण्णो जमस्स महारण्णो सत्त अग्गमहिसीओ पन्नत्ताओ। १. सू० १५४, ४५९ ॥