________________
द्वितीयमध्ययनं द्विस्थानकम् । तृतीय उद्देशकः । नारकाणाम्, तथा भवनेषु अधोलोकदेवावासविशेषेषु वस्तुं शीलमेषामिति भवनवासिनः, तेषाम् २ । च्युतिश्च्यवनं मरणमित्यर्थः, तच्च ज्योतिष्क-वैमानिकानामेव व्यपदिश्यते, ज्योतिष्षु नक्षत्रेषु भवाः ज्योतिष्काः, शब्दव्युत्पत्तिरेवेयम्, प्रवृत्तिनिमित्ताश्रयणात्तु चन्द्रादयो ज्योतिष्का इति, विमानेषु ऊर्ध्वलोकवर्तिषु भवाः वैमानिकाः सौधर्मादिवासिनः, तेषाम् ३ गर्भे गर्भाशये व्युत्क्रान्ति: उत्पत्तिर्गर्भव्युत्क्रान्तिः, मनोरपत्यानि मनुष्याः, तेषाम्, तिरोऽञ्चन्ति गच्छन्तीति तिर्यञ्चः, तेषां सम्बन्धिनी योनिः उत्पत्तिस्थानं येषां ते तिर्यग्योनिकाः, ते चैकेन्द्रियादयो भवन्तीति विशेष्यन्ते- पञ्चेन्द्रियाश्च ते तिर्यग्योनिकाश्चेति पञ्चेन्द्रियतिर्यग्योनिकाः, तेषाम् ४ । तथा द्वयोरेव गर्भस्थयोराहारोऽन्येषां गर्भस्यैवाभावादिति ५ । वृद्धिः शरीरोपचयः ६, निवृद्धिस्तद्धानिर्वातपित्तादिभिः, निशब्दस्याभावार्थत्वात्, निवरा कन्येत्यादिवत् ७, वैक्रियलब्धिमतां विकुर्वणा ८, गतिपर्यायः चलनं मृत्वा वा गत्यन्तरगमनलक्षणः, यच्च वैक्रियलब्धिमान् गर्भान्निर्गत्य प्रदेशतो बहिः सङ्ग्रामयति स वा गतिपर्यायः, उक्तं च भगवत्याम्
जीवे णं भंते ! गब्भगए समाणे णेरइएसु उववज्जेज्जा?, गोतमा!, अत्थेगइए उववज्जेज्जा अत्थेगइए नो उववज्जेज्जा, से केणटेणं ?, गोतमा ! से णं सन्नी पंचिंदिए सव्वाहिं पज्जत्तीहिं पज्जत्तए वीरियलद्धीए विउव्विअलद्धीए पराणीयं आगतं सोच्चा णिसम्म पएसे निच्छुब्भइ, २ वेउब्वियसमुग्घाएणं समोभन्नइ, २ चाउरंगिणिं सेन्नं(णं) विउव्वइ, २ चाउरंगिणीए सेणाए पराणीएणं सद्धिं संगामं संगामेइ [भगवती०१७।१९] इत्यादि ९, ___ समुद्घातो मारणान्तिकादिः १०, कालसंयोग: कालकृतावस्था ११, आयातिः गर्भान्निर्गमः १२, मरणं प्राणत्याग: १३, दोण्हं छविपव्व त्ति द्वयानाम् उभयेषां छवि त्ति मतुब्लोपाच्छविमन्ति त्वग्वन्ति पव्व त्ति पर्वाणि सन्धिबन्धनानि छविपर्वाणि, क्वचित् छवियत्त त्ति पाठः, तत्र छवियोगाच्छविः, स एव छविकः, स चासौ अत्त त्ति आत्मा च शरीरं छविकात्मेति, गर्भस्थानामिति सर्वत्र सम्बन्धनीयम् १४ । दो सुक्केत्यादि, द्वये शुक्रं रेतः शोणितम् आर्त्तवं ताभ्यां सम्भवो येषां ते तथा १५ । कायट्ठिति त्ति काये निकाये पृथिव्यादिसामान्यरूपेण स्थिति: कायस्थितिः