________________
३९४
तथोत्तानं तथैव, गम्भीरम् अगाधमवभासते सङ्कीर्णाश्रयत्वादिना २। तथा गम्भीरम् अगाधमुत्तानावभासि तु विस्तीर्णस्थानाश्रयत्वादिना ३। तथा गम्भीरम् अगाधं गम्भीरावभासि तथाविधस्थानाश्रितत्वादिनैवेति ४, पुरुषस्तूत्तान: तुच्छः, उत्तान एवावभासते प्रदर्शिततुच्छत्वविकारत्वाद्, द्वितीय: संवृतत्वात्, तृतीयः कारणतो दर्शितविकारत्वात्, चतुर्थः सुज्ञान: । तथा उदकसूत्रवदुदधिसूत्रद्वयमपि सदार्टान्तिकमवसेयमिति, अथवा उत्तान: सगाधत्वादेक उदधिः उदधिदेश: पूर्वम्, पश्चादपि उत्तान एव वेलाया बहि:समुद्रेष्वभावात्, द्वितीयस्तूत्तानः पूर्वं पश्चाद् गम्भीरो वेलाऽऽगमेनागाधत्वात्, तृतीयस्तु गम्भीर: वेलापूर्वं पश्चात् वेलाविगमेनोत्तान उदधि:, चतुर्थः सुज्ञानः । _[सू० ३५९] चत्तारि तरगा पन्नत्ता, तंजहा-समुदं तरामीतेगे समुदं तरति, समुदं तरामीतेगे गोप्पतं तरति, गोप्पतं तरामीतेगे ह [= ४], १ । __ चत्तारि तरगा पन्नत्ता, तंजहा-समुदं तरित्ता नाममेगे समुद्दे विसीतति, समुदं तरेत्ता णाममेगे गोप्पते विसीतति, गोप्पतं ह्व [= ४], २ ।। _[सू० ३६०] चत्तारि कुंभा पन्नत्ता, तंजहा-पुण्णे नाममेगे पुन्ने, पुन्ने नाममेगे तुच्छे, तुच्छे णाममेगे पुण्णे, तुच्छे णाममेगे तुच्छे । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-पुण्णे नाममेगे पुन्ने ह [= ४] ।
चत्तारि कुंभा पन्नत्ता, तंजहा-पुन्ने नाममेगे पुण्णोभासी, पुण्णे नाममेगे तुच्छोभासी ह्व [= ४], एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-पुन्ने णाममेगे पुन्नोभासी ह्व [= ४] । __चत्तारि कुंभा पन्नत्ता, तंजहा-पुण्णे नाममेगे पुन्नरूवे, पुन्ने नाममेगे तुच्छरूवे ह्व [= ४] । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-पुण्णे नाममेगे पुन्नरूवे ह्व [= ४] । ___ चत्तारि कुंभा पन्नत्ता, तंजहा-पुन्ने वि एगे पियढे, पुन्ने वि एगे अवदले, तुच्छे वि एगे पियट्टे, तुच्छे वि एगे अवदले । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-पुण्णे वि एगे पियट्टे तहेव ।