________________
३९०
पुरत: अग्रत: प्रव्रज्यापर्यायभाविषु शिष्या-ऽऽहारादिषु या प्रतिबद्धा सा तथोच्यते, एवं मार्गत: पृष्ठतः स्वजनादिषु, द्विधाऽपि काचित्, अप्रतिबद्धा पूर्ववत् ।। ___ ओवाय त्ति अवपात: सद्गुरूणां सेवा, ततो या प्रव्रज्या साऽवपातप्रव्रज्या, आख्यातस्य ‘प्रव्रज' इत्याधुक्तस्य या स्यात् साऽऽख्यातप्रव्रज्या आर्यरक्षितभ्रातुः फल्गुरक्षितस्येवेति, संगार त्ति सङ्केतः, तस्माद्या सा तथा मेतार्यादीनामिव, यदिवा 'यदि त्वं प्रव्रजसि तदाऽहमपि' इत्येवं सङ्केततो या सा तथेति, विहगगइ त्ति विहगगत्या पक्षिन्यायेन परिवारादिवियोगेनैकाकिनो देशान्तरगमनेन च या सा विहगगतिप्रव्रज्या । ___ तुयावइत्त त्ति तोदं कृत्वा तोदयित्वा व्यथामुत्पाद्य या प्रव्रज्या दीयते मुनिचन्द्रपुत्रस्य सागरचन्द्रेणेव सा तथोच्यते, ओयावइत्त त्ति क्वचित् पाठस्तत्र ओजो बलं शारीरं विद्यादिसत्कं वा तत् कृत्वा प्रदर्श्य या दीयते सा ओजयित्वेत्यभिधीयते, पुयावइत्त त्ति प्लुङ् गतौ [पा० धा० ९५८] इति वचनात् प्लावयित्वा अन्यत्र नीत्वाऽऽर्यरक्षितवत्, पूतं वा दूषणव्यपोहेन कृत्वा या सा पूतयित्वेति, बुयावइत्त त्ति सम्भाष्य गौतमेन कर्षकवत्, वचनं वा पूर्वपक्षरूपं कारयित्वा निगृह्य च प्रतिज्ञावचनं वा कारयित्वा या सा तथोक्ता, क्वचित् मोयावइत्त त्ति पाठस्तत्र मोचयित्वा साधुना तैलार्थदासत्वप्राप्तभगिनीवदिति, परिवुयावइत्त त्ति घृतादिभिः परिप्लुतभोजन: परिप्लुत एव तं कृत्वा परिप्लुतयित्वा सुहस्तिना रङ्कवत् या सा तथोच्यत इति ।
नटस्येव संवेगविकलधर्मकथाकरणोपार्जितभोजनादीनां खइय त्ति खादितं भक्षणं यस्यां सा नटखादिता, नटस्येव वा खइव त्ति संवेगशून्यधर्मकथनलक्षणो हेवाक: स्वभावो यस्यां सा तथा, एवं भटादिष्वपि, नवरं भट: तथाविधबलोपदर्शनलब्धभोजनादेः खादिता आरभटवृत्तिलक्षणहेवाको वा, सिंह: पुन: शौर्यातिरेकादवज्ञयोपात्तस्य यथारब्धभक्षणेन वा खादिता तथाविधप्रकृतिर्वा, शृगालस्तु न्यग्वृत्त्योपात्तस्यान्यान्यस्थानभक्षणेन वा खादिता तत्स्वभावो वेति ।।
कृषि: धान्यार्थं क्षेत्रकर्षणम्, वाविय त्ति सकृद्धान्यवपनवती, परिवाविय त्ति द्विस्त्रिर्वा उत्पाट्य स्थानान्तरारोपणत: परिवपनवती शालिकृषिवत्, निंदिय त्ति एकदा