________________
२८२ तेषामेव तदुच्यत इत्येवंसम्बन्धस्यास्योद्देशकस्येदमादिसूत्रचतुष्टयम्- चत्तारीत्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्ध:- अनन्तरसूत्रे प्रज्ञप्तय उक्ताः, ताश्च प्रतिसंलीनरेव बुध्यन्त इति प्रतिसंलीना: सेतरा: अनेनाभिधीयन्त इत्येवंसम्बन्धमिदं सुगमम्, नवरं क्रोधादिकं वस्तु वस्तु प्रति सम्यग्लीना निरोधवन्त: प्रतिसंलीनाः, तत्र क्रोधं प्रति उदयनिरोधेनोदयप्राप्तविफलीकरणेन च प्रतिसंलीन: क्रोधप्रतिसंलीन:,
कुशलमनउदीरणेनाऽकुशलमनोनिरोधेन च मन: प्रतिसंलीनं यस्य स मनसा वा प्रतिसंलीनो मनःप्रतिसंलीन:, एवं वाक्कायेन्द्रियेष्वपि, नवरं शब्दादिषु मनोज्ञाऽमनोज्ञेषु राग-द्वेषपरिहारी इन्द्रियप्रतिसंलीन इति, अत्र गाथा
अपसत्थाण निरोहो जोगाणमुदीरणं च कुसलाणं । कजम्मि य विही गमणं जोगे संलीणया भणिया ॥ सद्देसु य भद्दय-पावएसु सोयविसयमुवगएसु ।। तुट्टेण व रुटेण व समणेण सया न होयव्वं ॥ [ ] एवं शेषेन्द्रियेष्वपि वक्तव्या इति । एवं मन:प्रभृतिभिरसंलीनो भवति विपर्ययादिति। [सू० २७९] चत्तारि पुरिसजाता पन्नत्ता, तंजहा-दीणे णाममेगे दीणे, दीणे णाममेगे अदीणे, अदीणे णाममेगे दीणे, अदीणे णाममेगे अदीणे १ ।
चत्तारि पुरिसजाता पन्नत्ता, तंजहा-दीणे णाममेगे दीणपरिणते, दीणे णामं एगे अदीणपरिणते, अदीणे णामं एगे दीणपरिणते, अदीणे णाममेगे अदीणपरिणते २ । __चत्तारि पुरिसजाता पन्नत्ता, तंजहा-दीणे णाममेगे दीणरूवे, ह [४], ३ । एवं दीणमणे ४, दीणसंकप्पे ५, दीणपन्ने ६, दीणदिट्ठी ७, दीणसीलाचारे ८, दीणववहारे ९।
चत्तारि पुरिसजाता पन्नत्ता, तंजहा-दीणे णाममेगे दीणपरक्कमे, दीणे णाममेगे अदीण परक्कमे], ह्व [=४], १०। एवं सव्वेसिं चउभंगो भाणितव्वो।
चत्तारि पुरिसजाता पन्नत्ता, तंजहा-दीणे णाममेगे दीणवित्ती ४, ११॥ एवं दीणजाती १२, दीणभासी १३, दीणोभासी १४।