________________
तृतीयमध्ययनं त्रिस्थानकम् । चतुर्थ उद्देशकः ।
२११ तओ महाणदीओ पवहंति, तंजहा- गंगा, सिंधू, रोहितंसा ।
जंबुमंदरउत्तरेणं सिहरीओ वासधरपव्वताओ पोंडरीयद्दहातो महादहाओ तओ महानदीओ पवहंति, तंजहा- सुवन्नकूला, रत्ता, रत्तावती ।
जंबुमंदरपुरस्थिमेणं सीताते महाणतीते उत्तरेणं ततो अंतरणतीतो पन्नत्ताओ, तंजहा- गाहावती, दहवती, पंकवती ।
जंबुमंदरपुरत्थिमेणं सीताते महाणतीते दाहिणेणं ततो अंतरणतीतो पन्नत्ताओ, तंजहा- तत्तजला, मत्तजला, उम्मत्तजला ।
जंबुमंदरपच्चत्थिमेणं सीओदाते महाणतीते दाहिणेणं ततो अंतरणदीतो पन्नत्ताओ, तंजहा- खारोदा, सीहसोया, अंतोवाहिणी ।
जंबुमंदरपच्चत्थिमेणं सीतोदाए महाणदीए उत्तरेणं तओ अंतरणदीतो पन्नत्ताओ, तंजहा- उम्मिमालिणी, फेणमालिणी, गंभीरमालिणी ।
एवं धायइसंडदीवपुरत्थिमद्धे वि अकम्मभूमीतो आढवेत्ता जाव अंतरणदीओ त्ति णिरवसेसं भाणियव्वं, जाव पुक्खरवरदीवड्डपच्चत्थिमद्धे तहेव निरवसेसं भाणियव्वं ।
[टी०] एते च प्रज्ञापनादयो धाः प्रायो मनुष्यक्षेत्र एव स्युरिति तद्वक्तव्यतामाहजंबूदीवेत्यादि, इदं च प्रकरणं द्विस्थानकानुसारेण जम्बूद्वीपपटानुसारेण चावसेयमिति। नवरमन्तरनदीनां विष्कम्भ: पञ्चविंशत्यधिकं योजनशतमिति ।
[सू० २००] तिहिं ठाणेहिं देसे पुढवीते चलेजा, तंजहा-अधे णमिमीसे रयणप्पभाते पुढवीते उराला पोग्गला णिवतेजा, तते णं ते उराला पोग्गला णिवतमाणा देसं पुढवीते चलेजा १, महोरते वा महिड्डिए जाव महेसक्खे इमीसे रतणप्पभाते पुढवीते अहे उम्मजणिमजियं करेमाणे देसं पुढवीते चलेजा २, णाग-सुवन्नाण वा संगामंसि वट्टमाणंसि देसं पुढवीते चलेजा ३, इच्चेतेहिं तिहिं [ठाणेहिं देसे पुढवीते चलेजा] ।
तिहिं ठाणेहिं केवलकप्पा पुढवी चलेजा, तंजहा-अधे णं इमीसे रतणप्पभाते पुढवीते घणवाते गुप्पेजा, तते णं से घणवाते गुविते समाणे