________________
माण्डूक्योपनिषद्
( अनुसंधान टाईटल २ तुं) सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो
ह्यानन्दभुक्चेतोमुखः प्राज्ञस्तृतीयः पादः ॥५॥ एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः
सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥६॥ नान्तः प्रज्ञं न बहिः प्रशं नोमयतः प्रज्ञं
न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् । अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थ
___मन्यते स आत्मा स विज्ञेयः ॥७॥ सोऽयमात्माध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा
___ मात्राश्चपादा अकार उकारो मकार इति ॥८॥ जागरित स्थानो वैश्वानरोऽकारः प्रथमा मात्राऽऽप्तेरादिमत्त्वाद्वाऽमोति ह वै सर्वान्कामानादिश्च भवति य एवं वेद ॥९॥ स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रात्क दुभयत्वाद्वोत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति
नास्याब्रह्मवित्कुले भवति य एवं वेद ॥१०॥ सुषुप्त स्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा मिनोति ह वा इदछ सर्वमपीतिश्च भवति य एवं वेद॥११॥ अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोकार आत्मैव सविशत्यात्मनात्मानं य एवं वेद य एवं वेद ॥१२॥