________________
पार मै मनसि प्रतिहिता
[ ગમશક્તિ ॐ तत्सत् भीसद्गुरुभ्यो नमो नमः।
नै ग्रन्थप्रशस्ति । त्रिषु लोकेषु तन्नास्ति गीतायां वर्तते न यत् । अगीताख्यं च यत्किञ्चित् असत्तत्र न संशयः ॥१॥ अयमात्मा हि गोविन्दो जीवोऽयं हि धनञ्जयः । धर्मक्षेत्रं ह्ययं देहः कृष्णगीतं सनातनम् ॥२॥ अर्जुनान्न परः शिष्यो गोविन्दात्परमो गुरुः । गीतायाः परमं ज्ञानं भूतं वा न भविष्यति ॥३॥ श्रुतं गानमिदं दिव्यं मङ्गलममृतोऽपमम् । पाण्डुपुत्रेण गोपीभिश्वोद्धवेन च योगिभिः ॥४॥ फलौ श्रीशङ्कराचार्यः श्रुतं ज्ञानेश्वरेण च । श्रीमत्कृष्णात्मजैश्चैव श्रुतं गीतं हलौकिकम् ॥५॥ नद्यौ द्वे वहतः पुण्ये गङ्गा गीता च भारते । पुनात्याद्या शरीरं च मनोबुद्धिं च ह्यन्तिमा ॥६॥ प्रकाशेते पृथिव्यां दो भास्करौ च तमोहरौ । तेजःपुञश्च चण्डाशुर्गीताज्ञानार्क उज्ज्वलः ॥७॥ तयोरादिस्तमो हृत्वा विभातीह चराचरम् । स्थापयत्यात्मचैतन्ये मनो हृत्वा तु ह्यन्तिमः ॥८॥ ध्यायन्ते ज्ञानिनो भक्ता योगिनश्चैव कर्मिणः । गीताज्ञानसरस्तीरे वासुदेवं नमन्ति ते ॥९॥