________________
आदीशो धनमातृकाभिधपुरे २० श्रीमङ्गलाख्ये पुरे २१ तुर्यस्तीर्थकरोऽथ चिक्खलपुरे श्रीपार्श्वनाथः श्रिये २२ । श्रीवीरो जयसिंहसंज्ञितपुरे २३ नेमिस्तु सिंहानके २४ श्रीवामेय जिना सलक्षणपुरे २५ पार्थस्तथैन्द्रीपुरे २६ ॥९॥ शान्त्यै शान्तिनिनोस्तु ताल्हणपुरे२७ऽरो हस्तनाग्रे पुरे २८ श्रीपार्थःकरहेटके २९ नलपूरे ३० दुर्गे च नेमीश्वरः ३१ । श्रीवीरोऽथ विहारके ३२ स च पुनः श्री लम्बकर्णीपुरे ३३ खण्डोहे किल कुन्थुनाथ३४ऋषभःश्रीचित्रकुटाचले ३५॥१०॥ आधःपर्णविहारनामनि पूरे ३६ पाचश्व चंद्रानके :७ वयामादिजिनोऽथ३८तीलकपुरेजीया द्वितीयोजिन:३१॥ आयो नागपूरे४० ऽथ मध्यकपुरे श्रीअश्वसेनात्मजः ४१ श्रीदर्भावतिकापुरेऽष्टमजिनो४२नागहदे श्रीनमिः४३ ॥११॥ श्रीमल्लिर्धवलकनामनगरे ४४ श्रीजीर्णदुर्गान्तरे ४५ श्रीसोमेश्वरपत्तने च फणभृलक्ष्मा ४६ जिनो नन्दतात् । विशःशंखपुरे जिनः ४७ सचरमः सौवर्त्तके १८ वामनस्थल्यानेमिजिन:४९.शशिप्रमनिनोनासिक्यनाम्न्यांपुरि५० श्रीसोपारपुरे५१ऽथ रूणनगरेऽ५२थोरुङ्मलेऽ५३थ पतिष्ठाने पार्थजिन:५४ शिवात्मजजिना श्रीसेतुबन्धे५५ श्रिये। श्रीवीरो वटपद्र५६नागलपुरे५७ष्ठकारिकायां ५८ तथा श्रीजालन्धर५९देवपालपुरयो ६० श्रीदेवपूर्वेगिरौ६१॥१३॥ चारूप्ये मृगलाञ्छनो जिनपतिदरनेमिःश्रिये देणते ६३ नेमीरत्नपुरे ६४ऽजितोर्बुकपुरे ६५ मल्लिच कोरण्टके ६६।