________________
লেমন্ত্রী अहो संभावनालापसंभ्रमामन्त्रणेषु च । अरे अनादराख्यायं स्थाने युक्तमितीष्यते ॥ १३ संभावने वितर्के च ए हे हाऽऽमन्त्रणे हयम् । नु संबुद्धौ(?) न्योन्य' नीवेद्यदि(?) समुच्चये ॥ १४ स्वीकारे ऊररी ऊरी उरी बोधनिषेधयोः। वायुश्च जवितो मक्षु वै स्फुटार्थस्य संमतः ॥ .. आहोस्विदयवेत्यर्थे आनन्तये ताँ अहो। आश्चर्यपदसंबुद्धिसंभावेषु निगद्यते ॥ .. एवावधारणे जातु कदाचित् खलु निश्चये । । मा निषेधे अभावे च दिष्टयानन्दे मृषाऽनृते ॥ १७ अतन्द्रातादि(१)शीघ्रार्थे पञ्जसा सहसा द्रुतम् । अथाऽऽनन्तर्यमाङ्गल्ये प्रश्नधिकारयुक्तिषु ॥ १८ संबुद्धौ च निषेधे च एव स्यादवधारणे।। प्राक् पूर्व देशकालादौ प्रत्यक् प्रत्यक्षदर्शने ॥ . १९ ईषदर्थे मनाक सम्यग निश्चये कं मुखाम्बुयोः। अहं भूषणपर्याप्तिवारणेषु निगद्यते ॥ आ स्मृतौ संभ्रमे मोहे कामं स्यादतिशायिनि । षिक् तिरस्करणे कञ्चित् साधुमश्नपत्तिषु ॥ २१ अन्वगित्यनुगत्यर्थे समाप्ताविति भण्यते। . प्रश्न विशेषयोगे च स्वित् संशयविकल्पयोः॥ २२ युगपदेककालार्थ सातत्यादेश्चिदिष्यते। समन्ताद्-विष्वगित्युक्तिविभागे पृथगुच्यते ॥ २१ इ महासे इ संबन्धे नु आमन्त्रणतथ्ययोः। पितृमीतौ तथा स्वाहा तर्पणे जातवेदसः ॥ २४ सहाथै समया ज्ञेया इंहोऽनिर्दिष्टबोधने । 'संमुखे सत् प्रतिष्ठायां तूष्णीमध्यव्यति(?) क्रमे ॥ २५ A. बाबासन्यो न्यग् (?), B. आमेसान्चा (१) २ B. युः 'वाधावि. TA. शीघ्र, B. मम्जुः ४ A. थोदये. ५ A. भव'. A. पाप्रदान (1) ... A. व्यसने, B. अखसा.
B. उन्मुखे प्रशंसायो.. A. कृष्णीमध्यहनि (1), B. तूष्णीमभ्यादि ।